+दत्तक-भार्गवाः

प्रकीर्णाः

  • भारद्वाजश् शुनहोत्रः → शौनहोत्र = गृत्समदः (२.१२ इत्यस्य मन्त्रकृत्) → शुनकः → शौनकः पुराणवाचकः।
  • वध्र्यश्वः (विवृषणाश्वः इत्यर्थः :-)) → दिवोदासः राजा → मित्रायुः ब्रह्मिष्ठः च्यवनपिता → ततो भार्गवा मैत्रायवः। (purANa-index)