+महामहोपाध्यायर्गळ्

Source: TW

तॆऩ्ऩिन्दिय महामहोपाध्यायर्गळ् वरलाऱु तॆऩ्ऩिन्दिय महामहोपाध्यायर्गळ् वरलाऱु आसिरियर् : गुरु कैङ्कर्य मणि A। कुप्पुस्वामि अय्यर्, B। A।, B। T। विलै रू। ५-००। मुदऱ्‌पदिप्पु - मे, १९७७

ऎल्ला उरिमैगळुम् आसिरियरुक्के उरियदु पुत्तगम् किडैक्कुमिडम् : कण्णऩ् अच्चगम्, १९। लाला सन्दु, तोडिक्कडैत्तॆरु, तिरुच्चिराप्पळ्ळि-२। अच्चिट्टदु कण्णऩ् अच्चगम्, तेरडिक्कडैत्तॆरु तिरुच्चि-२। ऎङ्गॆल्लाम् ऎऩ्मऩम् सॆल्लुमो अङ्गॆल्लाम् काणुम् निऩदु तिरुवडिवे ऎङ्गॆल्लाम् ऎऩ्सिरम् ताऴुमो अङ्गॆल्लाम् काणुम् निऩदु तिरुवडिये। काञ्जि कामगोडि पीडादिबदि श्री जगत्गुरु श्री जॆयेन्दिर सरस्वदि सुवामिगळ् श्री काञ्जी कामगोडि पीडादिबदि जगत्गुरु श्री शङ्कराचार्य स्वामिगळ् श्रीमडम् काञ्जीबुरम्। मुगाम्: हालास्य क्षेत्रम् (मदुरै) तेदि: ९-४-७७, तिरुच्चिराप्पळ्ळियिलिरुक्कुम् तिरुविडैमरु तूर् गुरुकैङ्कर्यमणि श्री कुप्पुस्वामि अय्य राल् तॊगुक्कप्पट्टु वॆळियिडप्पट्टुळ्ळ “तॆऩ्ऩाट्टु महामहोपाध्यायर्गळिऩ् वाऴ्क्कै वरलाऱुगळ्” ऎऩ्ऩुम् नूलिल्, अद्वैत स्म्ब्र तायत्तैच् चेर्न्द मऩ्ऩार्गुडि राजु शास्त्रि कळ्, पैङ्गानाडु गणपति शास्त्रिगळ्, करुङ् गुळम् कृष्ण शास्त्रिगळ् मुदलियवर्गळ्, विशिष्टाद्वैत सम्ब्रदायत्तैच् चेर्न्द तिरुप्पुट्कुऴि कृष्ण ताताचार्यार्, सेट्लूर् नरसिम्माचार्यार्, रायम्बेट्टै कृष्ण माचार्यार् मुदलियवर्गळ्, त्वैद सम्ब्र तायत्तैच् चेर्न्द श्रीमुष्णम् सुप्परायाच् चार्, सेदुमादवाच्चार्, कुम्बगोणम् काबे रामचन्द्राच्चार्, मुदलियवर्गळुमाऩ अऩेग तॆऩ्ऩाट्टु महामहोपाध्याय वित्वाऩ् कळिऩ् वाऴ्क्कै वरलाऱुगळ् पडङ्गळुडऩ् अमैन्दिरुक्किऩ्ऱऩ। मूलम् आस्तिगर्गळ्, मुक्यमाग शास्त्रङ्गळैप् पडिक्कुम् विद्यार्थिगळ् इन्नूलिऩ् वित्वाऩ्गळिऩ् वरलाऱुगळै अऱिन्दुगॊण्डु, तङ्गळ् शास्त्र अऱिवैयुम् नऱ्‌कुणङ्गळैयुम् अबिविरुत्ति सॆय्दुगॊण्डु, परमात्माविऩ् अऩुक्रहत्तिऩाल् अडैवार्गळाग। ऎल्ला मङ्गळङ्गळैयुम् नारायणस्मृति; मदिप्पुरै श्री गुरुप्यो नम : [पण्डीतराज, शास्त्ररत्ऩागर, न्यायवेदान्त वागीस ब्रह्मश्री V। सुब्रह्मण्य शास्त्रिगळ् अवर्गळ् अरुळियदु) तत्व नूल्गळाऩ वेदशास्त्रङ्गळ् तऴैत्तिरुप्पदे नम् पारददेशत्तिऩ् मुक्यमाऩ सिऱप्पु। विक्टोरिया महाराणियारिऩ् आट्चिगालत्तिल् वेद शास्त्रङ्गळिल् निपुणर्गळाऩ पॆरियोर्गळैप् पऴैय वऴक्कप्पडि ‘महा महोपाध्याय’ ऎऩ्ऩुम् पिरुदत्तै वऴङ्गिक् कौर विप्पदु, आरम्बिक्कप्पट्टदु। अक्कालत्तिल् मुदऩ् मुदलाग अव्विदम् कौरविक्कप्पट्ट पॆरियोर्गळ् १। कासियिल् इरुन्द अरसिऩर् संस्कृतक् कल्लूरियिल् आसिरियरागप् पणियाऱ्‌ऱिवन्द, आन्दिरप् प्रदेशत्तव राऩ श्री माऩवल्लि कङ्गादर शास्त्रिगळ् C। I। E।, २। मऩ्ऩार् कुडि राजु शास्त्रिगळ् ऎऩ्ऱु पुगऴ्बॆऱ्‌ऱ ब्रह्मश्री त्यागराजात्वरीन्द्रर्गळ्, ३। काञ्जीबुरत्तिलिरुन्द तिरुप् पुक्कुऴि कृष्ण ताताचार्यार् ऎऩ्ऱ मूवरुमावार्गळ्। अवर् कळिल् इरु पॆरियोर्गळ् तमिऴ्नाट्टैच् चेर्न्दवर्गळ् ऎऩ्बदु तमिऴ्नाट्टिऱ्‌कुप् पॆरुमैयैत् तरुवदागुम्। इन्द पिरुदत्तैप् पॆऱ्‌ऱवर्गळिऩ् शिष्यप् परम्बरैयिऩर् पलरुम् अन्द महामहोपाध्याय पिरुदत्ताल् कॆळर विक्कप्पट्टिरुक्किऱार्गळ्। नम् नाट्टिऱ्‌कुप् पॆरुमैयै अळित्तुळ्ळ पॆरियोर्गळिऩ् वरलाऱ्‌ऱै अऱिवदु मिगवुम् अवच्यमाऩदु। नडमाडुम् तॆय्वमाऩ काञ्जी कामगोडि पीडादिबदि जगत्गुरु श्री परमाचार्याळिऩ् आज्ञैप्पडि अवर् कळिऩ् अऩुक्रहत्तिऱ्‌कुप् पात्तिरमाऩ, तिरुविडैमरुदूर् श्री A। कुप्पुस्वामि अय्यर् अवर्गळ् महामहोबात् याय पिरुदु पॆऱ्‌ऱ तॆऩ्ऩाट्टुप् पॆरियोर्गळिऩ् वरलाऱु कळैच् चेगरित्तु, तॊगुत्तळित्तु, इन्नूलैप् पिरसुरित् तुळ्ळार्गळ्। नम् नाट्टिऩ् सिऱप्पै ऎडुत्तुक्काट्टुम् इन्द नूल्, तमिऴ् नाट्टिऩरऩैवरालुम् उत्सागत्तुडऩ् वरवेऱ्‌कप्पडुगिऱदु ऎऩ्बदै मिगवुम् मगिऴ्च्चियुडऩ् विक्ञाबऩम् सॆय्दुगॊळ्गिऱेऩ्। कुम्बगोणम् २९-४-७७ } V। सुब्रह्मण्य शास्त्रि मुगवुरै नम् नाट्टैप् पिरिट्टिष् अरसि विक्टोरिया महाराणि आट्चि सॆय्दगालत्तिल् १८८७-आम् आण्डु मुदल् सऱ्‌ऱेऱक्कुऱैय नाडु स्वतन्त्रमडैन्द कालम् वरै, सिऱन्द संस्कृत महावित्वाऩ्गळुक्कु महामहोपाध्याय" ऎऩ्ऱ पिरुदु, अदऱ्‌कुरिय सिल चिऩ्ऩङ्गळुडऩुम्, सऩ्माऩत्तुडऩुम् वऴङ्गप्पट्टु वन्ददु। तऱ्‌कालत्तिल् इन्द पिरुदु पॆऱ्‌ऱवर् ऎवरुमे उयिरुडऩ् इल्लैयॆऩ्ऱे कूऱलाम्। इत्तगैय महा वित्वाऩ्गळिल् सिल वडइन्दियर्गळैयुम्, सिल तॆऩ् इन्दियप् पॆरियोर्गळैयुम् कण्डु कळिक्कवुम्, अवर् कळुडऩ् नॆरुङ्गि मरियादै सॆलुत्तवुम्, पल् आण्डु कळुक्कु मुऩ्, अडियेऩुक्कु वाय्प्पुगळ् एऱ्‌पट्टऩ। कुम्बगोणम् अरसाङ्गक् कल्लूरियिल् संस्कृत आसिरिय रागप् पणियाऱ्‌ऱिय महामहोपाध्याय रायम्बेट्टै रुष्णमाचार्यार् अवर्गळिडम् इरण्डु आण्डुगळ् (कल्लूरियिल् पडित्तुवरुम् कालत्तिल्) संस्कृतम् पडिक्क ऎऩक्कु एऱ्‌पट्ट वाय्प्पै ऒरु पॆरुम् पाक्यमागवे नाऩ् करुदुगिऱेऩ्। सुमार् नाऱ्‌पत्तुमूऩ्ऱु आण्डुगळुक्कु मुऩ् कासि क्षेत्तिरत्तिलुम्, कल्गत्ता मानगरिलुम् सिल महा महोपाध्यायर्गळाऩ महावित्वाऩ्गळैक् कण्डु कळित्तेऩ्। अवर्गळुळ् ऒरुवर् श्री हरिदास् पट्टाच् चार्या। इवर् संस्कृतत्तिल् पल नूल्गळै इयऱ्‌ऱियुम् महाबारदम् मुऴुवदिऱ्‌कुम् वङ्गाळि मॊऴियिल् उरै ऎऴुदियुम् वॆळियिट्टुळ्ळार्। अवरुडैय कुमारर् हेञ्चन्द्र पट्टाच्चार्या, वडइन्दियाविल् महा महोपाध्याय पिरुदु पॆऱ्‌ऱ महावित्वाऩ्गळिल् नूऱ्‌ऱुक्गतिगमाऩवर्गळिऩ् वाऴ्क्कैक् कुऱिप्पुगळैत् तॊगुत्तु, पिरसुरित्तुळ्ळार्। सॆऩ्ऱ आण्डिल्, अवर् ऎऩ्ऩैत् तॆऩ्इन्दियाविल् तिगऴ्न्द महामहोबात् यायर्गळाऩ वित्वाऩ्गळिऩ् वाऴ्क्कैक् कुऱिप्पुगळैत् तॊगुत्तु आङ्गिलत्तिल् ऎऴुदित्तरवेण्डुमॆऩक् कडिदम् ऎऴुदिऩार्। अवरुडैय कडिदङ्गळ्, अडियेऩिऩ् मऩदिल् तॆऩ्ऩाट्टिल् वाऴ्न्दु, पुगऴडैन्दु, महामहोपाध्याय पिरुदु पॆऱ्‌ऱवर्गळिऩ् वाऴ्क्कै वरलाऱुगळै, मुदलिल्, तमिऴिल् वॆळियिडलाम् ऎऩ्ऱ अवाविऱ्‌कु वित्तिट्टऩ। इम्मुयऱ्‌सियैत् तुवक्कुमुऩ् श्री काञ्जी कामगोडि श्री पॆरियवर्गळिडम्, ऎऩ् उत्तेसत्तै विक्ञाबित्तुक् कॊण्डबोदु अन्द तवत्तिरु महाऩिऩ् अऩुक्रहमुम् पॆरुम् करुणैयुमे, अडियेऩै, इम्मुयऱ्‌सियिल् मेलुम् ऊक्कुवित्तदुडऩ्, पॆयर्गळैये केट्टिराद पल वित् वाऩ्गळैप् पऱ्‌ऱिय विवरङ्गळ् किडैक्कुम्बडियुम् सॆय्दऩ। ९ इन्नूल् मिगच्चिऱियदायिऩुम्, इदिलुळ्ळ विवरङ्गळैच् चेगरिप्पदु मिगवुम् कडिऩमाऩ पणियायिऱ्‌ऱु ऎऩक् कूऱिडिऩ्, अदु मिगैयागादु। इप्पुत्तगत्तिल् इडम् पॆऱ्‌ऱुळ्ळ महावित्वाऩ्गळिऩ् वाऴ्क्कैक् कुऱिप्पुगळ् यावुम् पल पॆरियोर्गळ्, नण्बर्गळ्, महामहोबात् यायर्गळागत् तिगऴ्न्दवर्गळिऩ् सन्ददियार्गळ्, आगि योर् कॊडुत्तुदविय तगवल्गळिलिरुन्दुम्, पिऱ सिल सञ्जिगैगळिलो, पुत्तगङ्गळिलो किडैत्त विषयङ्गळि लिरुन्दुम् शेखरिक्कप्पट्टऩवेयऩ्ऱि, इदिल् ऎऩ्ऩुडैय तऩिप्पट्ट मुयऱ्‌सि, तगवल्गळैच् चेगरित्तु, पुत्तग उरु वाक्कियदु तविर, वेऱु ऒऩ्ऱुमिल्लै। इदिल् ऎऩक्कुप् पॆरिदुम् उदवियळित्तु ऊक्कम् तन्दवर् पलर्। अवर्गळ् अऩैवरुक्कुम् ऎऩदु मऩमार्न्द नऩ्ऱियैत् तॆरिवित्तुक् कॊळ्ळुगिऱेऩ्। अप्पडिप् पेरुदवियळित्तवर्गळिऩ् ऎण्णिक्कै अधिकम्। आगैयाल् अवर्गळदु पॆयर्गळै ऒरु पट्टियलाग अडुत्तुत् तऩिये कॊडुत्तुळ्ळेऩ्। इन्द सिऱु नूलिल् तवऱुगळ् एदुम् काणप्पडुमायिऩ् अवैगळुक्काऩ पॊऱुप्पु मुऴुदुम् ऎऩ्ऩुडैयदे। मेलुम् सिल महा वित्वाऩ्गळिऩ् वरलाऱुगळ् इडम् vii पॆऱादुम् पोयिरुक्कलाम्। तवऱुगळै मऩ्ऩित्तु, ऎऩ्ऩै आसीर्वदिक्कुम्बडि नूलैप्पडिक्कुम् नेयर्गळै वेण्डुगिऱेऩ्। इन्द नूलैत् तॊगुक्क आरम्बित्त कालत्तिल् इन्द मुयऱ्‌सि तेवैदाऩा ऎऩ ऎऩक्कु सन्देहम् एऱ्‌पट्टदु। आऩाल् पिऩ्ऩर्, इच्चिऱु नूलिल् इडम् पॆऱ्‌ऱुळ्ळ महाऩ् कळिऩ् सिलरुडैय सन्ददियार्गळुक्के अप्पॆरियोर् कळैप् पऱ्‌ऱिय विवरङ्गळ् तॆरियाद निलैयै नाऩ् कण्ड पोदु, ऎऩ् ऐयम् मऱैन्ददु। ऎप्पडियावदु मुडिन्द वरै तगवल्गळैच् चेगरित्तुप् पुत्तगत्तैप् पिरसुरिक्क वेण्डुम् ऎऩ्ऱ ऎण्णम् तीविरमायिऱ्‌ऱु। इन्दप् पुऩिदप्पणियिल् ऎऩ्ऩै ऊक्कुवित्त श्री काञ्जीप् पॆरियवर्गळिऩ् तिरुवडिगळिल् ऎऩदु साष् टरङ्ग वन्दऩङ्गळुडऩ् इन्नूलै समर्प्पित्तुक्कॊळ् किऱेऩ्। इच्चिऱु नूलुक्कु श्रीमुगम् वऴङ्गि अऩुक्रहित् तुळ्ळ काञ्जी जगत्गुरु श्री शङ्कराचार्य स्वामिगळुडैय तिरुवडिगळुक्कु वन्दऩङ्गळै समर्प्पित्तुक्कॊळ् किऩ्ऱऩऩ्। इदऱ्‌कु मदिप्पुरै वऴङ्गियुळ्ळ कुम्बगोणम् अद्वैत सबा पण्डीतर्, तिरुवियलूर् पण्डीतराज शास्त्ररत्ऩागर, न्याय वेदान्त वागीस। श्री V। सुब्रह्मण्य शास्त्रिगळुक्कु ऎऩदु पणिवुम्। नऩ्ऱियुम् कलन्द वणक्कत्तैत् तॆरिवित्तुक् कॊळ् किऱेऩ्। मऱ्‌ऱुम् ऎऩदु मुयऱ्‌सि पयऩ्बॆऱ उदविय नण् पर्गळ् यावरुक्कुम् ऎऩदु मऩमार्न्द नऩ्ऱि। तिरुच्चिराप्पळ्ळि ४-५-७७ अ। कुप्पुस्वामिइप्पुत्तगत्तैप् पिरसुरिप्पदिल् उदविय ऎमदु नऩ्ऱिक्कुरियवर्गळ् -०- श्री V। जगदीच्वर शास्त्रिगळ्, T।V।विच्वनादय्यर्, ९९ टाक्टर् V। रागवऩ्, ९९ ९९ ९९ सिवराम दीक्षितर् (मुदल्वर्, मयिलै संस्कृतक्कल्लूरि) T।R।रामकृष्ण शास्त्रि, M।A।, B।L।, R।K।पार्थसारदि M।A। R।गुरुस्वामि शास्त्रिगळ्, सॆऩ्ऩै। ९९ ९९ रामस्वामि शास्त्रि, (माक्मिल्लऩ् कालऩि) " K।नागराजऩ्, (मन्दैवॆळि) पण्डीतराज V। सुब्रह्मण्य शास्त्रिगळ्, कोमडम् S। S। अय्यङ्गार्, राम राव्, B।A।, L।T।, ,,M।S।कृष्णमाचार्यार्, ९९ कुम्बगोणम् A।कोबालय्यर्, (आसिरियर्,कामगोडि) K। पट्टाबिरामऩ्, S।श्रीनिवास सर्मा, M।A।, B।O।L, ९९ ९९ तिरुविडैमरुदूर् ,, S। रामचन्द्र शास्त्रिगळ् (वॆळ्ळूर्) पङ्गळूर् सिदम्बरम् N। नागराजासार्, श्रीरङ्गम् तिरुच्चि ९९ A।V। R। कृष्णस्वामि रॆट्टियार्, S।V।रादाकृष्ण शास्त्रि उ