+shrI-vaiShNava

कर्णाटेषु

  • हॆब्बार-श्रीवैष्णवाः - पृथग् पृष्ठम् एषां रचितम्।
  • मण्ड्यम्-श्रीवैष्णवाः
    • विजयनगरकाले भूमिर् लब्धा लक्ष्मीताताचार्य-कुलेक्न, तत्राश्रयम् अलभन्त श्रीवैष्णवा नैके।
  • मरडूरु-श्रीवैष्णवाः
  • हॆम्मिगे-श्रीवैष्णवाः
    • उत्तरकलार्याः प्रायेण।
  • कीळ्-नाट्-श्रीवैष्णवाः
    • कावेर्य्-अधो-देशात् पश्चात् प्राप्ताः कर्णाटान्।

सोमाशि-कुलम्

  • सोमाशि-आण्डान् वंश्याः, तच्छिष्याश् च।
  • परम्परया ८ ग्रामाः।
  • नुग्गेहळ्ळि-रामनाथपुरादौ स्थिता “bakery”-व्यापारे पश्चान् निष्ठिताः।
  • उत्तरकलार्याः।

Joke is that they transferred skills from making puroDAsha-s to breads.
Mostly svayamAchArya (divided by gotras), with some affiliating with parakAla maTha.