Blondes

Classic references

Someone with whitish complexion and tawny hair (and clean conduct) could be mistaken for a Brāhmaṇa.
Mahābhāṣya on sūtra 2.2.6 mentions it.

जातिहीने सन्देहाद् दुरुपदेशाच्च ब्राह्मणशब्दो वर्तते।
संदेहात् तावद् - गौरं शुच्याचारं पिङ्गलं कपिल-केशं दृष्ट्वाध्यवस्यति ब्राह्मणोयम् इति।
तत उपलभते नायं ब्राह्मणः = अब्राह्मणोयम् इति ।
तत्र संदेहाद् ब्राह्मणशब्दो वर्तते ।
जातिककृता चार्थस्य निवृत्तिः ॥

Seems that Medhātithi had this in mind while commenting on Manusmṛti 10.5.

नापि शौचाचार-पिङ्गल-केशत्वादिभिर् धर्मैः शक्य-भेदावसानाः,
तेषां सर्वत्र संकरोपलब्धेः ।
व्यवहारश् च पुरुषाधीनः
विप्रलंभ-भूयिष्ठत्वाच् च पुरुषाणां नान्ततो वस्तुसिद्धिः,
इत्यतो जातिलक्षणमुच्यते ।

Modern observations

See examples - SI-v1-blondes.