युधिष्ठिर उवाच 001
सत्स्त्रीणां समुदाचारं सर्वधर्मभृतां वर 001a
श्रोतुमिच्छाम्यहं त्वत्तस्तं मे ब्रूहि पितामह 001c
भीष्म उवाच 002
सर्वज्ञां सर्वधर्मज्ञां देवलोके मनस्विनीम् 002a
कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत 002c
केन वृत्तेन कल्याणि समाचारेण केन वा 003a
विधूय सर्वपापानि देवलोकं त्वमागता 003c
हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा 004a
सुता ताराधिपस्येव प्रभया दिवमागता 004c
अरजांसि च वस्त्राणि धारयन्ती गतक्लमा 005a
विमानस्था शुभे भासि सहस्रगुणमोजसा 005c
न त्वमल्पेन तपसा दानेन नियमेन वा 006a
इमं लोकमनुप्राप्ता तस्मात्तत्त्वं वदस्व मे 006c
इति पृष्टा सुमनया मधुरं चारुहासिनी 007a
शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत् 007c
नाहं काषायवसना नापि वल्कलधारिणी 008a
न च मुण्डा न जटिला भूत्वा देवत्वमागता 008c
अहितानि च वाक्यानि सर्वाणि परुषाणि च 009a
अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवम् 009c
देवतानां पितॄणां च ब्राह्मणानां च पूजने 010a
अप्रमत्ता सदायुक्ता श्वश्रूश्वशुरवर्तिनी 010c
पैशुन्ये न प्रवर्तामि न ममैतन्मनोगतम् 011a
अद्वारे न च तिष्ठामि चिरं न कथयामि च 011c
असद्वा हसितं किञ्चिदहितं वापि कर्मणा 012a
रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा 012c
कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम् 013a
आसनेनोपसंयोज्य पूजयामि समाहिता 013c
यद्यच्च नाभिजानाति यद्भोज्यं नाभिनन्दति 014a
भक्ष्यं वाप्यथ वा लेह्यं तत्सर्वं वर्जयाम्यहम् 014c
कुटुम्बार्थे समानीतं यत्किञ्चित्कार्यमेव तु 015a
प्रातरुत्थाय तत्सर्वं कारयामि करोमि च 015c
प्रवासं यदि मे भर्ता याति कार्येण केनचित् 016a
मङ्गलैर्बहुभिर्युक्ता भवामि नियता सदा 016c
अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम् 017a
प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि 017c
नोत्थापयामि भर्तारं सुखसुप्तमहं सदा 018a
आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः 018c
नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा 019a
गुप्तगुह्या सदा चास्मि सुसम्मृष्टनिवेशना 019c
इमं धर्मपथं नारी पालयन्ती समाहिता 020a
अरुन्धतीव नारीणां स्वर्गलोके महीयते 020c
भीष्म उवाच 021
एतदाख्याय सा देवी सुमनायै तपस्विनी 021a
पतिधर्मं महाभागा जगामादर्शनं तदा 021c
यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि 022a
स देवलोकं सम्प्राप्य नन्दने सुसुखं वसेत् 022c