युधिष्ठिर उवाच 001
यदिदं श्राद्धधर्मेषु दीयते भरतर्षभ 001a
छत्रं चोपानहौ चैव केनैतत्सम्प्रवर्तितम् 001c
कथं चैतत्समुत्पन्नं किमर्थं च प्रदीयते 001e
न केवलं श्राद्धधर्मे पुण्यकेष्वपि दीयते 002a
एतद्विस्तरतो राजञ्श्रोतुमिच्छामि तत्त्वतः 002c
भीष्म उवाच 003
शृणु राजन्नवहितश्छत्रोपानहविस्तरम् 003a
यथैतत्प्रथितं लोके येन चैतत्प्रवर्तितम् 003c
यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथा गतम् 004a
सर्वमेतदशेषेण प्रवक्ष्यामि जनाधिप 004c
इतिहासं पुरावृत्तमिमं शृणु नराधिप 005a
जमदग्नेश्च संवादं सूर्यस्य च महात्मनः 005c
पुरा स भगवान्साक्षाद्धनुषाक्रीडत प्रभो 006a
सन्धाय सन्धाय शरांश्चिक्षेप किल भार्गवः 006c
तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः 007a
आनाय्य सा तदा तस्मै प्रादादसकृदच्युत 007c
अथ तेन स शब्देन ज्यातलस्य शरस्य च 008a
प्रहृष्टः सम्प्रचिक्षेप सा च प्रत्याजहार तान् 008c
ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे 009a
स सायकान्द्विजो विद्ध्वा रेणुकामिदमब्रवीत् 009c
गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान् 010a
यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप 010c
सा गच्छत्यन्तरा छायां वृक्षमाश्रित्य भामिनी 011a
तस्थौ तस्या हि सन्तप्तं शिरः पादौ तथैव च 011c
स्थिता सा तु मुहूर्तं वै भर्तुः शापभयाच्छुभा 012a
ययावानयितुं भूयः सायकानसितेक्षणा 012c
प्रत्याजगाम च शरांस्तानादाय यशस्विनी 012e
सा प्रस्विन्ना सुचार्वङ्गी पद्भ्यां दुःखं नियच्छती 013a
उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती 013c
स तामृषिस्ततः क्रुद्धो वाक्यमाह शुभाननाम् 014a
रेणुके किं चिरेण त्वमागतेति पुनः पुनः 014c
रेणुकोवाच 015
शिरस्तावत्प्रदीप्तं मे पादौ चैव तपोधन 015a
सूर्यतेजोनिरुद्धाहं वृक्षच्छायामुपाश्रिता 015c
एतस्मात्कारणाद्ब्रह्मंश्चिरमेतत्कृतं मया 016a
एतज्ज्ञात्वा मम विभो मा क्रुधस्त्वं तपोधन 016c
जमदग्निरुवाच 017
अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम् 017a
शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा 017c
भीष्म उवाच 018
स विस्फार्य धनुर्दिव्यं गृहीत्वा च बहूञ्शरान् 018a
अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः 018c
अथ तं प्रहरिष्यन्तं सूर्योऽभ्येत्य वचोऽब्रवीत् 019a
द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यते 019c
आदत्ते रश्मिभिः सूर्यो दिवि विद्वंस्ततस्ततः 020a
रसं स तं वै वर्षासु प्रवर्षति दिवाकरः 020c
ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम् 021a
अन्नं प्राणा इति यथा वेदेषु परिपठ्यते 021c
अथाभ्रेषु निगूढश्च रश्मिभिः परिवारितः 022a
सप्त द्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति 022c
ततस्तदौषधीनां च वीरुधां पत्रपुष्पजम् 023a
सर्वं वर्षाभिनिर्वृत्तमन्नं सम्भवति प्रभो 023c
जातकर्माणि सर्वाणि व्रतोपनयनानि च 024a
गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः 024c
सत्राणि दानानि तथा संयोगा वित्तसञ्चयाः 025a
अन्नतः सम्प्रवर्तन्ते यथा त्वं वेत्थ भार्गव 025c
रमणीयानि यावन्ति यावदारम्भकाणि च 026a
सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते 026c
सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया 027a
प्रसादये त्वा विप्रर्षे किं ते सूर्यो निपात्यते 027c