001 युधिष्ठिर उवाच 001a क्षत्रधर्मान्न पापीयान्धर्मोऽस्ति भरतर्षभ 001c अभियाने च युद्धे च राजा हन्ति महाजनम् 002a अथ स्म कर्मणा येन लोकाञ्जयति पार्थिवः 002c विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ 003 भीष्म उवाच 003a निग्रहेण च पापानां साधूनां प्रग्रहेण च 003c यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः 004a उपरुन्धन्ति राजानो भूतानि विजयार्थिनः 004c त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः 005a अपविध्यन्ति पापानि दानयज्ञतपोबलैः 005c अनुग्रहेण भूतानां पुण्यमेषां प्रवर्धते 006a यथैव क्षेत्रनिर्दाता निर्दन्वै क्षेत्रमेकदा 006c हिनस्ति कक्षं धान्यं च न च धान्यं विनश्यति 007a एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्यानथैकदा 007c तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः 008a यो भूतानि धनज्यानाद्वधात्क्लेशाच्च रक्षति 008c दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट् 009a स सर्वयज्ञैरीजानो राजाथाभयदक्षिणैः 009c अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् 010a ब्राह्मणार्थे समुत्पन्ने योऽभिनिःसृत्य युध्यते 010c आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः 011a अभीतो विकिरञ्शत्रून्प्रतिगृह्णञ्शरांस्तथा 011c न तस्मात्त्रिदशाः श्रेयो भुवि पश्यन्ति किञ्चन 012a तस्य यावन्ति शस्त्राणि त्वचं भिन्दन्ति संयुगे 012c तावतः सोऽश्नुते लोकान्सर्वकामदुहोऽक्षयान् 013a न तस्य रुधिरं गात्रादावेधेभ्यः प्रवर्तते 013c स ह तेनैव रक्तेन सर्वपापैः प्रमुच्यते 014a यानि दुःखानि सहते व्रणानामभितापने 014c न ततोऽस्ति तपो भूय इति धर्मविदो विदुः 015a पृष्ठतो भीरवः सङ्ख्ये वर्तन्तेऽधमपूरुषाः 015c शूराच्छरणमिच्छन्तः पर्जन्यादिव जीवनम् 016a यदि शूरस्तथा क्षेमे प्रतिरक्षेत्तथा भये 016c प्रतिरूपं जनाः कुर्युर्न च तद्वर्तते तथा 017a यदि ते कृतमाज्ञाय नमस्कुर्युः सदैव तम् 017c युक्तं न्याय्यं च कुर्युस्ते न च तद्वर्तते तथा 018a पुरुषाणां समानानां दृश्यते महदन्तरम् 018c सङ्ग्रामेऽनीकवेलायामुत्क्रुष्टेऽभिपतत्सु च 019a पतत्यभिमुखः शूरः परान्भीरुः पलायते 019c आस्थायास्वर्ग्यमध्वानं सहायान्विषमे त्यजन् 020a मा स्म तांस्तादृशांस्तात जनिष्ठाः पुरुषाधमान् 020c ये सहायान्रणे हित्वा स्वस्तिमन्तो गृहान्ययुः 021a अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः 021c त्यागेन यः सहायानां स्वान्प्राणांस्त्रातुमिच्छति 022a तं हन्युः काष्ठलोष्टैर्वा दहेयुर्वा कटाग्निना 022c पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः 023a अधर्मः क्षत्रियस्यैष यच्छय्यामरणं भवेत् 023c विसृजञ्श्लेष्मपित्तानि कृपणं परिदेवयन् 024a अविक्षतेन देहेन प्रलयं योऽधिगच्छति 024c क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः 025a न गृहे मरणं तात क्षत्रियाणां प्रशस्यते 025c शौटीराणामशौटीरमधर्म्यं कृपणं च तत् 026a इदं दुःखमहो कष्टं पापीय इति निष्टनन् 026c प्रतिध्वस्तमुखः पूतिरमात्यान्बहु शोचयन् 027a अरोगाणां स्पृहयते मुहुर्मृत्युमपीच्छति 027c वीरो दृप्तोऽभिमानी च नेदृशं मृत्युमर्हति 028a रणेषु कदनं कृत्वा ज्ञातिभिः परिवारितः 028c तीक्ष्णैः शस्त्रैः सुविक्लिष्टः क्षत्रियो मृत्युमर्हति 029a शूरो हि सत्यमन्युभ्यामाविष्टो युध्यते भृशम् 029c कृत्यमानानि गात्राणि परैर्नैवावबुध्यते 030a स सङ्ख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम् 030c स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम् 031a सर्वो योधः परं त्यक्तुमाविष्टस्त्यक्तजीवितः 031c प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शयन्