001 युधिष्ठिर उवाच 001a क्वसमुत्थाः कथंशीला ऋत्विजः स्युः पितामह 001c कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर 002 भीष्म उवाच 002a प्रतिकर्म पुराचार ऋत्विजां स्म विधीयते 002c आदौ छन्दांसि विज्ञाय द्विजानां श्रुतमेव च 003a ये त्वेकरतयो नित्यं धीरा नाप्रियवादिनः 003c परस्परस्य सुहृदः सम्मताः समदर्शिनः 004a येष्वानृशंस्यं सत्यं चाप्यहिंसा तप आर्जवम् 004c अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा दमः शमः 005a ह्रीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः 005c अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः 006a अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति 006c एते महर्त्विजस्तात सर्वे मान्या यथातथम् 007 युधिष्ठिर उवाच 007a यदिदं वेदवचनं दक्षिणासु विधीयते 007c इदं देयमिदं देयं न क्वचिद्व्यवतिष्ठते 008a नेदं प्रति धनं शास्त्रमापद्धर्ममशास्त्रतः 008c आज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते 009a श्रद्धामारभ्य यष्टव्यमित्येषा वैदिकी श्रुतिः 009c मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति 010 भीष्म उवाच 010a न वेदानां परिभवान्न शाठ्येन न मायया 010c कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी 011a यज्ञाङ्गं दक्षिणास्तात वेदानां परिबृंहणम् 011c न मन्त्रा दक्षिणाहीनास्तारयन्ति कथञ्चन 012a शक्तिस्तु पूर्णपात्रेण सम्मितानवमा भवेत् 012c अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्यथाविधि 013a सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः 013c तं च विक्रेतुमिच्छन्ति न वृथा वृत्तिरिष्यते 013e तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते 014a इत्येवं धर्मतः ख्यातमृषिभिर्धर्मवादिभिः 014c पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यथा भवेत् 014e अन्यायवृत्तः पुरुषो न परस्य न चात्मनः 015a शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिः 015c तानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम् 016a तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः 016c तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु 017a अहिंसा सत्यवचनमानृशंस्यं दमो घृणा 017c एतत्तपो विदुर्धीरा न शरीरस्य शोषणम् 018a अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् 018c अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः 019a निबोध दशहोतॄणां विधानं पार्थ यादृशम् 019c चित्तिः स्रुक्चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम् 020a सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम् 020c एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति