001 वैशम्पायन उवाच 001a अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी 001c अभिनीततरं वाक्यं दृढवादपराक्रमः 002a दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः 002c स्मयमानो महातेजाः सृक्किणी संलिहन्मुहुः 003a अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम् 003c यत्कृत्वामानुषं कर्म त्यजेथाः श्रियमुत्तमाम् 004a शत्रून्हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम् 004c हतामित्रः कथं सर्वं त्यजेथा बुद्धिलाघवात् 005a क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः 005c किमर्थं च महीपालानवधीः क्रोधमूर्छितः 006a यो ह्याजिजीविषेद्भैक्ष्यं कर्मणा नैव केनचित् 006c समारम्भान्बुभूषेत हतस्वस्तिरकिञ्चनः 006e सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः 007a कापालीं नृप पापिष्ठां वृत्तिमास्थाय जीवतः 007c सन्त्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति 008a सर्वारम्भान्समुत्सृज्य हतस्वस्तिरकिञ्चनः 008c कस्मादाशंससे भैक्ष्यं चर्तुं प्राकृतवत्प्रभो 009a अस्मिन्राजकुले जातो जित्वा कृत्स्नां वसुन्धराम् 009c धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे 010a यदीमानि हवींषीह विमथिष्यन्त्यसाधवः 010c भवता विप्रहीणानि प्राप्तं त्वामेव किल्बिषम् 011a आकिञ्चन्यमनाशास्यमिति वै नहुषोऽब्रवीत् 011c कृत्या नृशंसा ह्यधने धिगस्त्वधनतामिह 012a अश्वस्तनमृषीणां हि विद्यते वेद तद्भवान् 012c यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते 013a धर्मं संहरते तस्य धनं हरति यस्य यः 013c ह्रियमाणे धने राजन्वयं कस्य क्षमेमहि 014a अभिशस्तवत्प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम् 014c दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति 015a पतितः शोच्यते राजन्निर्धनश्चापि शोच्यते 015c विशेषं नाधिगच्छामि पतितस्याधनस्य च 016a अर्थेभ्यो हि विवृद्धेभ्यः सम्भृतेभ्यस्ततस्ततः 016c क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः 017a अर्धाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप 017c प्राणयात्रा हि लोकस्य विनार्थं न प्रसिध्यति 018a अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः 018c व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा 019a यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः 019c यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः 020a अधनेनार्थकामेन नार्थः शक्यो विवित्सता 020c अर्थैरर्था निबध्यन्ते गजैरिव महागजाः 021a धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः 021c अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप 022a धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्तते 022c नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम 023a नाधनो धर्मकृत्यानि यथावदनुतिष्ठति 023c धनाद्धि धर्मः स्रवति शैलाद्गिरिनदी यथा 024a यः कृशाश्वः कृशगवः कृशभृत्यः कृशातिथिः 024c स वै राजन्कृशो नाम न शरीरकृशः कृशः 025a अवेक्षस्व यथान्यायं पश्य देवासुरं यथा 025c राजन्किमन्यज्ज्ञातीनां वधादृध्यन्ति देवताः 026a न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत् 026c एतावानेव वेदेषु निश्चयः कविभिः कृतः 027a अध्येतव्या त्रयी विद्या भवितव्यं विपश्चिता 027c सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः 028a द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः 028c इति देवा व्यवसिता वेदवादाश्च शाश्वताः 029a अधीयन्ते तपस्यन्ति यजन्ते याजयन्ति च 029c कृत्स्नं तदेव च श्रेयो यदप्याददतेऽन्यतः 030a न पश्यामोऽनपहृतं धनं किञ्चित्क्वचिद्वयम् 030c एवमेव हि राजानो जयन्ति पृथिवीमिमाम् 031a जित्वा ममत्वं ब्रुवते पुत्रा इव पितुर्धने 031c राजर्षयो जितस्वर्गा धर्मो ह्येषां निगद्यते 032a यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश 032c एवं राजकुलाद्वित्तं पृथिवीं प्रतितिष्ठति 033a आसीदियं दिलीपस्य नृगस्य नहुषस्य च 033c अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता 034a स त्वां द्रव्यमयो यज्ञः सम्प्राप्तः सर्वदक्षिणः 034c तं चेन्न यजसे राजन्प्राप्तस्त्वं देवकिल्बिषम् 035a येषां राजाश्वमेधेन यजते दक्षिणावता 035c उपेत्य तस्यावभृथं पूताः सर्वे भवन्ति ते 036a विश्वरूपो महादेवः सर्वमेधे महामखे 036c जुहाव सर्वभूतानि तथैवात्मानमात्मना 037a शाश्वतोऽयं भूतिपथो नास्यान्तमनुशुश्रुम 037c महान्दाशरथः पन्था मा राजन्कापथं गमः