धृतराष्ट्र उवाच 001
अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः 001a
किमब्रवीत्तदा सूत बलदेवो महाबलः 001c
गदायुद्धविशेषज्ञो गदायुद्धविशारदः 002a
कृतवान्रौहिणेयो यत्तन्ममाचक्ष्व सञ्जय 002c
सञ्जय उवाच 003
शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम् 003a
रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली 003c
ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः 004a
कुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह 004c
अहो धिग्यदधो नाभेः प्रहृतं शुद्धविक्रमे 005a
नैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः 005c
अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चयः 006a
अयं त्वशास्त्रविन्मूढः स्वच्छन्दात्सम्प्रवर्तते 006c
तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान् 007a
ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली 007c
तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः 008a
बहुधातुविचित्रस्य श्वेतस्येव महागिरेः 008c
तमुत्पतन्तं जग्राह केशवो विनयानतः 009a
बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्बली 009c
सितासितौ यदुवरौ शुशुभातेऽधिकं ततः 010a
नभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षये 010c
उवाच चैनं संरब्धं शमयन्निव केशवः 011a
आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा 011c
विपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः 011e
आत्मन्यपि च मित्रेषु विपरीतं यदा भवेत् 012a
तदा विद्यान्मनोज्यानिमाशु शान्तिकरो भवेत् 012c
अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः 013a
स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम् 013c
प्रतिज्ञापारणं धर्मः क्षत्रियस्येति वेत्थ ह 014a
सुयोधनस्य गदया भङ्क्तास्म्यूरू महाहवे 014c
इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले 014e
मैत्रेयेणाभिशप्तश्च पूर्वमेव महर्षिणा 015a
ऊरू भेत्स्यति ते भीमो गदयेति परन्तप 015c
अतो दोषं न पश्यामि मा क्रुधस्त्वं प्रलम्बहन् 015e
यौनैर्हार्दैश्च सम्बन्धैः सम्बद्धाः स्मेह पाण्डवैः 016a
तेषां वृद्ध्याभिवृद्धिर्नो मा क्रुधः पुरुषर्षभ 016c
राम उवाच 017
धर्मः सुचरितः सद्भिः सह द्वाभ्यां नियच्छति 017a
अर्थश्चात्यर्थलुब्धस्य कामश्चातिप्रसङ्गिनः 017c
धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडयन् 018a
धर्मार्थकामान्योऽभ्येति सोऽत्यन्तं सुखमश्नुते 018c
तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात् 019a
भीमसेनेन गोविन्द कामं त्वं तु यथात्थ माम् 019c
वासुदेव उवाच 020
अरोषणो हि धर्मात्मा सततं धर्मवत्सलः 020a
भवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः 020c
प्राप्तं कलियुगं विद्धि प्रतिज्ञां पाण्डवस्य च 021a
आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः 021c
सञ्जय उवाच 022
धर्मच्छलमपि श्रुत्वा केशवात्स विशां पते 022a
नैव प्रीतमना रामो वचनं प्राह संसदि 022c
हत्वाधर्मेण राजानं धर्मात्मानं सुयोधनम् 023a
जिह्मयोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः 023c
दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम् 024a
ऋजुयोधी हतो राजा धार्तराष्ट्रो नराधिपः 024c
युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च 025a
हुत्वात्मानममित्राग्नौ प्राप चावभृथं यशः 025c
इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान् 026a
श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति 026c
पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशां पते 027a
रामे द्वारवतीं याते नातिप्रमनसोऽभवन् 027c
ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम् 028a
शोकोपहतसङ्कल्पं वासुदेवोऽब्रवीदिदम् 028c
धर्मराज किमर्थं त्वमधर्ममनुमन्यसे 029a
हतबन्धोर्यदेतस्य पतितस्य विचेतसः 029c
दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा 030a
उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप 030c
युधिष्ठिर उवाच 031
न ममैतत्प्रियं कृष्ण यद्राजानं वृकोदरः 031a
पदा मूर्ध्न्यस्पृशत्क्रोधान्न च हृष्ये कुलक्षये 031c
निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम् 032a
बहूनि परुषाण्युक्त्वा वनं प्रस्थापिताः स्म ह 032c
भीमसेनस्य तद्दुःखमतीव हृदि वर्तते 033a
इति सञ्चिन्त्य वार्ष्णेय मयैतत्समुपेक्षितम् 033c
तस्माद्धत्वाकृतप्रज्ञं लुब्धं कामवशानुगम् 034a
लभतां पाण्डवः कामं धर्मेऽधर्मेऽपि वा कृते 034c
सञ्जय उवाच 035
इत्युक्ते धर्मराजेन वासुदेवोऽब्रवीदिदम् 035a
काममस्त्वेवमिति वै कृच्छ्राद्यदुकुलोद्वहः 035c
इत्युक्तो वासुदेवेन भीमप्रियहितैषिणा 036a
अन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि 036c
भीमसेनोऽपि हत्वाजौ तव पुत्रममर्षणः 037a
अभिवाद्याग्रतः स्थित्वा सम्प्रहृष्टः कृताञ्जलिः 037c
प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम् 038a
हर्षादुत्फुल्लनयनो जितकाशी विशां पते 038c
तवाद्य पृथिवी राजन्क्षेमा निहतकण्टका 039a
तां प्रशाधि महाराज स्वधर्ममनुपालयन् 039c
यस्तु कर्तास्य वैरस्य निकृत्या निकृतिप्रियः 040a
सोऽयं विनिहतः शेते पृथिव्यां पृथिवीपते 040c
दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः 041a
राधेयः शकुनिश्चापि निहतास्तव शत्रवः 041c
सेयं रत्नसमाकीर्णा मही सवनपर्वता 042a
उपावृत्ता महाराज त्वामद्य निहतद्विषम् 042c
युधिष्ठिर उवाच 043
गतं वैरस्य निधनं हतो राजा सुयोधनः 043a
कृष्णस्य मतमास्थाय विजितेयं वसुन्धरा 043c
दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः 044a
दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः 044c