सञ्जय उवाच 001
ततः प्रववृते युद्धं कुरूणां भयवर्धनम् 001a
सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम् 001c
नरा रथा गजौघाश्च सादिनश्च सहस्रशः 002a
वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम् 002c
नागानां भीमरूपाणां द्रवतां निस्वनो महान् 003a
अश्रूयत यथा काले जलदानां नभस्तले 003c
नागैरभ्याहताः केचित्सरथा रथिनोऽपतन् 004a
व्यद्रवन्त रणे वीरा द्राव्यमाणा मदोत्कटैः 004c
हयौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः 005a
शरैः सम्प्रेषयामासुः परलोकाय भारत 005c
सादिनः शिक्षिता राजन्परिवार्य महारथान् 006a
विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा 006c
धन्विनः पुरुषाः केचित्सन्निवार्य महारथान् 007a
एकं बहव आसाद्य प्रेषयेयुर्यमक्षयम् 007c
नागं रथवरांश्चान्ये परिवार्य महारथाः 008a
सोत्तरायुधिनं जघ्नुर्द्रवमाणा महारवम् 008c
तथा च रथिनं क्रुद्धं विकिरन्तं शरान्बहून् 009a
नागा जघ्नुर्महाराज परिवार्य समन्ततः 009c
नागो नागमभिद्रुत्य रथी च रथिनं रणे 010a
शक्तितोमरनाराचैर्निजघ्नुस्तत्र तत्र ह 010c
पादातानवमृद्नन्तो रथवारणवाजिनः 011a
रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम् 011c
हयाश्च पर्यधावन्त चामरैरुपशोभिताः 012a
हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम् 012c
तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशां पते 013a
अशोभत यथा नारी करजक्षतविक्षता 013c
वाजिनां खुरशब्देन रथनेमिस्वनेन च 014a
पत्तीनां चापि शब्देन नागानां बृंहितेन च 014c
वादित्राणां च घोषेण शङ्खानां निस्वनेन च 015a
अभवन्नादिता भूमिर्निर्घातैरिव भारत 015c
धनुषां कूजमानानां निस्त्रिंशानां च दीप्यताम् 016a
कवचानां प्रभाभिश्च न प्राज्ञायत किञ्चन 016c
बहवो बाहवश्छिन्ना नागराजकरोपमाः 017a
उद्वेष्टन्ते विवेष्टन्ते वेगं कुर्वन्ति दारुणम् 017c
शिरसां च महाराज पततां वसुधातले 018a
च्युतानामिव तालेभ्यः फलानां श्रूयते स्वनः 018c
शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुन्धरा 019a
तपनीयनिभैः काले नलिनैरिव भारत 019c
उद्वृत्तनयनैस्तैस्तु गतसत्त्वैः सुविक्षतैः 020a
व्यभ्राजत महाराज पुण्डरीकैरिवावृता 020c
बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महाधनैः 021a
पतितैर्भाति राजेन्द्र मही शक्रध्वजैरिव 021c
ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे 022a
हस्तिहस्तोपमैरन्यैः संवृतं तद्रणाङ्गणम् 022c
कबन्धशतसङ्कीर्णं छत्रचामरशोभितम् 023a
सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा 023c
तत्र योधा महाराज विचरन्तो ह्यभीतवत् 024a
दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः 024c
मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः 025a
पतन्तस्तत्र तत्रैव छिन्नाभ्रसदृशा रणे 025c
गजानीकं महाराज वध्यमानं महात्मभिः 026a
व्यदीर्यत दिशः सर्वा वातनुन्ना घना इव 026c
ते गजा घनसङ्काशाः पेतुरुर्व्यां समन्ततः 027a
वज्ररुग्णा इव बभुः पर्वता युगसङ्क्षये 027c
हयानां सादिभिः सार्धं पतितानां महीतले 028a
राशयः सम्प्रदृश्यन्ते गिरिमात्रास्ततस्ततः 028c
सञ्जज्ञे रणभूमौ तु परलोकवहा नदी 029a
शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा 029c
भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला 030a
मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा 030c
कवचोष्णीषसञ्छन्ना पताकारुचिरद्रुमा 031a
चक्रचक्रावलीजुष्टा त्रिवेणूदण्डकावृता 031c
शूराणां हर्षजननी भीरूणां भयवर्धिनी 032a
प्रावर्तत नदी रौद्रा कुरुसृञ्जयसङ्कुला 032c
तां नदीं पितृलोकाय वहन्तीमतिभैरवाम् 033a
तेरुर्वाहननौभिस्ते शूराः परिघबाहवः 033c
वर्तमाने तथा युद्धे निर्मर्यादे विशां पते 034a
चतुरङ्गक्षये घोरे पूर्वं देवासुरोपमे 034c
अक्रोशन्बान्धवानन्ये तत्र तत्र परन्तप 035a
क्रोशद्भिर्बान्धवैश्चान्ये भयार्ता न निवर्तिरे 035c
निर्मर्यादे तथा युद्धे वर्तमाने भयानके 036a
अर्जुनो भीमसेनश्च मोहयां चक्रतुः परान् 036c
सा वध्यमाना महती सेना तव जनाधिप 037a
अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव 037c
मोहयित्वा च तां सेनां भीमसेनधनञ्जयौ 038a
दध्मतुर्वारिजौ तत्र सिंहनादं च नेदतुः 038c
श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डिनौ 039a
धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ 039c
तत्राश्चर्यमपश्याम घोररूपं विशां पते 040a
शल्येन सङ्गताः शूरा यदयुध्यन्त भागशः 040c
माद्रीपुत्रौ सरभसौ कृतास्त्रौ युद्धदुर्मदौ 041a
अभ्ययातां त्वरायुक्तौ जिगीषन्तौ बलं तव 041c
ततो न्यवर्तत बलं तावकं भरतर्षभ 042a
शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः 042c
वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव 043a
भेजे दिशो महाराज प्रणुन्ना दृढधन्विभिः 043c
हाहाकारो महाञ्जज्ञे योधानां तव भारत 043e
तिष्ठ तिष्ठेति वागासीद्द्रावितानां महात्मनाम् 044a
क्षत्रियाणां तदान्योन्यं संयुगे जयमिच्छताम् 044c
आद्रवन्नेव भग्नास्ते पाण्डवैस्तव सैनिकाः 044e
त्यक्त्वा युद्धे प्रियान्पुत्रान्भ्रातॄनथ पितामहान् 045a
मातुलान्भागिनेयांश्च तथा सम्बन्धिबान्धवान् 045c
हयान्द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः 046a
आत्मत्राणकृतोत्साहास्तावका भरतर्षभ 046c