वैशम्पायन उवाच 001
विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः 001a
विललाप महाराज दुःखाद्दुःखतरं गतः 001c
सधूममिव निःश्वस्य करौ धुन्वन्पुनः पुनः 002a
विचिन्त्य च महाराज ततो वचनमब्रवीत् 002c
अहो बत महद्दुःखं यदहं पाण्डवान्रणे 003a
क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै 003c
वज्रसारमयं नूनं हृदयं सुदृढं मम 004a
यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा 004c
चिन्तयित्वा वचस्तेषां बालक्रीडां च सञ्जय 005a
अद्य श्रुत्वा हतान्पुत्रान्भृशं मे दीर्यते मनः 005c
अन्धत्वाद्यदि तेषां तु न मे रूपनिदर्शनम् 006a
पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता 006c
बालभावमतिक्रान्तान्यौवनस्थांश्च तानहम् 007a
मध्यप्राप्तांस्तथा श्रुत्वा हृष्ट आसं तथानघ 007c
तानद्य निहताञ्श्रुत्वा हृतैश्वर्यान्हृतौजसः 008a
न लभे वै क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः 008c
एह्येहि पुत्र राजेन्द्र ममानाथस्य साम्प्रतम् 009a
त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम् 009c
गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा 010a
अन्धं वृद्धं च मां वीर विहाय क्व नु गच्छसि 010c
सा कृपा सा च ते प्रीतिः सा च राजन्सुमानिता 011a
कथं विनिहतः पार्थैः संयुगेष्वपराजितः 011c
कथं त्वं पृथिवीपालान्भुक्त्वा तात समागतान् 012a
शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा 012c
को नु मामुत्थितं काल्ये तात तातेति वक्ष्यति 013a
महाराजेति सततं लोकनाथेति चासकृत् 013c
परिष्वज्य च मां कण्ठे स्नेहेनाक्लिन्नलोचनः 014a
अनुशाधीति कौरव्य तत्साधु वद मे वचः 014c
ननु नामाहमश्रौषं वचनं तव पुत्रक 015a
भूयसी मम पृथ्वीयं यथा पार्थस्य नो तथा 015c
भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः 016a
भूरिश्रवाः सोमदत्तो महाराजोऽथ बाह्लिकः 016c
अश्वत्थामा च भोजश्च मागधश्च महाबलः 017a
बृहद्बलश्च काशीशः शकुनिश्चापि सौबलः 017c
म्लेच्छाश्च बहुसाहस्राः शकाश्च यवनैः सह 018a
सुदक्षिणश्च काम्बोजस्त्रिगर्ताधिपतिस्तथा 018c
भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः 019a
श्रुतायुश्चाच्युतायुश्च शतायुश्चापि वीर्यवान् 019c
जलसन्धोऽथार्श्यशृङ्गी राक्षसश्चाप्यलायुधः 020a
अलम्बुसो महाबाहुः सुबाहुश्च महारथः 020c
एते चान्ये च बहवो राजानो राजसत्तम 021a
मदर्थमुद्यताः सर्वे प्राणांस्त्यक्त्वा रणे प्रभो 021c
येषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः 022a
योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः 022c
चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे 023a
सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम् 023c
एकोऽप्येषां महाराज समर्थः सन्निवारणे 024a
समरे पाण्डवेयानां सङ्क्रुद्धो ह्यभिधावताम् 024c
किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः 024e
अथ वा सर्व एवैते पाण्डवस्यानुयायिभिः 025a
योत्स्यन्ति सह राजेन्द्र हनिष्यन्ति च तान्मृधे 025c
कर्णस्त्वेको मया सार्धं निहनिष्यति पाण्डवान् 026a
ततो नृपतयो वीराः स्थास्यन्ति मम शासने 026c
यश्च तेषां प्रणेता वै वासुदेवो महाबलः 027a
न स सन्नह्यते राजन्निति मामब्रवीद्वचः 027c
तस्याहं वदतः सूत बहुशो मम सन्निधौ 028a
युक्तितो ह्यनुपश्यामि निहतान्पाण्डवान्मृधे 028c
तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः 029a
व्यायच्छमानाः समरे किमन्यद्भागधेयतः 029c
भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान् 030a
शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम् 030c
द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः 031a
निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः 031c
भूरिश्रवा हतो यत्र सोमदत्तश्च संयुगे 032a
बाह्लीकश्च महाराज किमन्यद्भागधेयतः 032c
सुदक्षिणो हतो यत्र जलसन्धश्च कौरवः 033a
श्रुतायुश्चाच्युतायुश्च किमन्यद्भागधेयतः 033c
बृहद्बलो हतो यत्र मागधश्च महाबलः 034a
आवन्त्यो निहतो यत्र त्रिगर्तश्च जनाधिपः 034c
संशप्तकाश्च बहवः किमन्यद्भागधेयतः 034e
अलम्बुसस्तथा राजन्राक्षसश्चाप्यलायुधः 035a
आर्श्यशृङ्गश्च निहतः किमन्यद्भागधेयतः 035c
नारायणा हता यत्र गोपाला युद्धदुर्मदाः 036a
म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः 036c
शकुनिः सौबलो यत्र कैतव्यश्च महाबलः 037a
निहतः सबलो वीरः किमन्यद्भागधेयतः 037c
राजानो राजपुत्राश्च शूराः परिघबाहवः 038a
निहता बहवो यत्र किमन्यद्भागधेयतः 038c
नानादेशसमावृत्ताः क्षत्रिया यत्र सञ्जय 039a
निहताः समरे सर्वे किमन्यद्भागधेयतः 039c
पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः 040a
वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः 040c
भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः 041a
यश्च भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः 041c
अहं वियुक्तः स्वैर्भाग्यैः पुत्रैश्चैवेह सञ्जय 042a
कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः 042c
नान्यदत्र परं मन्ये वनवासादृते प्रभो 043a
सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसङ्क्षये 043c
न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते 044a
इमामवस्थां प्राप्तस्य लूनपक्षस्य सञ्जय 044c
दुर्योधनो हतो यत्र शल्यश्च निहतो युधि 045a
दुःशासनो विशस्तश्च विकर्णश्च महाबलः 045c
कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम् 046a
एकेन समरे येन हतं पुत्रशतं मम 046c
असकृद्वदतस्तस्य दुर्योधनवधेन च 047a
दुःखशोकाभिसन्तप्तो न श्रोष्ये परुषा गिरः 047c
एवं स शोकसन्तप्तः पार्थिवो हतबान्धवः 048a
मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः 048c
विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः 049a
दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पराभवम् 049c
दुःखेन महता राजा सन्तप्तो भरतर्षभ 050a
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् 050c
भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम् 051a
सेनापतिं प्रणेतारं किमकुर्वत मामकाः 051c
यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः 052a
अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः 052c
रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना 053a
एवमेव हतो द्रोणः सर्वेषामेव पश्यताम् 053c
एवमेव हतः कर्णः सूतपुत्रः प्रतापवान् 054a
स राजकानां सर्वेषां पश्यतां वः किरीटिना 054c
पूर्वमेवाहमुक्तो वै विदुरेण महात्मना 055a
दुर्योधनापराधेन प्रजेयं विनशिष्यति 055c
केचिन्न सम्यक्पश्यन्ति मूढाः सम्यक्तथापरे 056a
तदिदं मम मूढस्य तथाभूतं वचः स्म ह 056c
यदब्रवीन्मे धर्मात्मा विदुरो दीर्घदर्शिवान् 057a
तत्तथा समनुप्राप्तं वचनं सत्यवादिनः 057c
दैवोपहतचित्तेन यन्मयापकृतं पुरा 058a
अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः 058c
को वा मुखमनीकानामासीत्कर्णे निपातिते 059a
अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी 059c
केऽरक्षन्दक्षिणं चक्रं मद्रराजस्य संयुगे 060a
वामं च योद्धुकामस्य के वा वीरस्य पृष्ठतः 060c
कथं च वः समेतानां मद्रराजो महाबलः 061a
निहतः पाण्डवैः सङ्ख्ये पुत्रो वा मम सञ्जय 061c
ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम् 062a
यथा च निहतः सङ्ख्ये पुत्रो दुर्योधनो मम 062c
पाञ्चालाश्च यथा सर्वे निहताः सपदानुगाः 063a
धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः 063c
पाण्डवाश्च यथा मुक्तास्तथोभौ सात्वतौ युधि 064a
कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः 064c
यद्यथा यादृशं चैव युद्धं वृत्तं च साम्प्रतम् 065a
अखिलं श्रोतुमिच्छामि कुशलो ह्यसि सञ्जय 065c