सञ्जय उवाच 001
तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः 001a
स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः 001c
शूराणां गर्जतां राजन्सङ्क्रुद्धानाममर्षिणाम् 002a
श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम् 002c
विस्फार्य च धनूंष्याजौ ज्याः करैः परिमृज्य च 003a
विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनञ्जयः 003c
विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान् 004a
पीतानाकाशसङ्काशानसीन्केचिच्च चिक्षिपुः 004c
चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षया 005a
सङ्ग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः 005c
सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः 006a
समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम् 006c
अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः 007a
चक्रुः सम्बाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः 007c
नानाप्रहरणैश्चान्ये विचित्रस्रगलङ्कृताः 008a
सङ्ग्राममनसः शूरास्तत्र तत्र व्यवस्थिताः 008c
क्वार्जुनः क्व च गोविन्दः क्व च मानी वृकोदरः 009a
क्व च ते सुहृदस्तेषामाह्वयन्तो रणे तदा 009c
ततः शङ्खमुपाध्माय त्वरयन्वाजिनः स्वयम् 010a
इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः 010c
तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु 011a
भारद्वाजो महाराज जयद्रथमथाब्रवीत् 011c
त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः 012a
अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा 012c
शतं चाश्वसहस्राणां रथानामयुतानि षट् 013a
द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश 013c
पदातीनां सहस्राणि दंशितान्येकविंशतिः 014a
गव्यूतिषु त्रिमात्रेषु मामनासाद्य तिष्ठत 014c
तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः 015a
किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव 015c
एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः 016a
सम्प्रायात्सह गान्धारैर्वृतस्तैश्च महारथैः 016c
वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः 016e
चामरापीडिनः सर्वे जाम्बूनदविभूषिताः 017a
जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः 017c
ते चैव सप्तसाहस्रा द्विसाहस्राश्च सैन्धवाः 017e
मत्तानामधिरूढानां हस्त्यारोहैर्विशारदैः 018a
नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् 018c
अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव 019a
अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः 019c
ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ 020a
सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ 020c
दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्च विस्तृतः 021a
व्यूहः स चक्रशकटो भारद्वाजेन निर्मितः 021c
नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः 022a
रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम् 022c
पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः 023a
सूची पद्मस्य मध्यस्थो गूढो व्यूहः पुनः कृतः 023c
एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः 024a
सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः 024c
अनन्तरं च काम्बोजो जलसन्धश्च मारिष 025a
दुर्योधनः सहामात्यस्तदनन्तरमेव च 025c
ततः शतसहस्राणि योधानामनिवर्तिनाम् 026a
व्यवस्थितानि सर्वाणि शकटे सूचिरक्षिणः 026c
तेषां च पृष्ठतो राज बलेन महता वृतः 027a
जयद्रथस्ततो राजन्सूचिपाशे व्यवस्थितः 027c
शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः 028a
अनु तस्याभवद्भोजो जुगोपैनं ततः स्वयम् 028c
श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः 029a
धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः 029c
पताकिनं शोणहयं वेदीकृष्णाजिनध्वजम् 030a
द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन् 030c
सिद्धचारणसङ्घानां विस्मयः सुमहानभूत् 031a
द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम् 031c
सशैलसागरवनां नानाजनपदाकुलाम् 032a
ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे 032c
बहुरथमनुजाश्वपत्तिनागं प्रतिभयनिस्वनमद्भुताभरूपम् 033a
अहितहृदयभेदनं महद्वै शकटमवेक्ष्य कृतं ननन्द राजा 033c