सञ्जय उवाच 001
हन्त ते सम्प्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान् 001a
शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान् 001c
गतोदके सेतुबन्धो यादृक्तादृगयं तव 002a
विलापो निष्फलो राजन्मा शुचो भरतर्षभ 002c
अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः 003a
मा शुचो भरतश्रेष्ठ दिष्टमेतत्पुरातनम् 003c
यदि हि त्वं पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम् 004a
निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत् 004c
युद्धकाले पुनः प्राप्ते तदैव भवता यदि 005a
निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत् 005c
दुर्योधनं चाविधेयं बध्नीतेति पुरा यदि 006a
कुरूनचोदयिष्यस्त्वं न त्वां व्यसनमाव्रजेत् 006c
तत्ते बुद्धिव्यभीचारमुपलप्स्यन्ति पाण्डवाः 007a
पाञ्चाला वृष्णयः सर्वे ये चान्येऽपि महाजनाः 007c
स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे 008a
वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत् 008c
त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम् 009a
दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम् 009c
तत्ते विलपितं सर्वं मया राजन्निशामितम् 010a
अर्थे निविशमानस्य विषमिश्रं यथा मधु 010c
न तथा मन्यते कृष्णो राजानं पाण्डवं पुरा 011a
न भीष्मं नैव च द्रोणं यथा त्वां मन्यते नृप 011c
व्यजानत यदा तु त्वां राजधर्मादधश्च्युतम् 012a
तदा प्रभृति कृष्णस्त्वां न तथा बहु मन्यते 012c
परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे 013a
तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुकम् 013c
पितृपैतामहं राज्यमपवृत्तं तदानघ 014a
अथ पार्थैर्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः 014c
पाण्डुनावर्जितं राज्यं कौरवाणां यशस्तथा 015a
ततश्चाभ्यधिकं भूयः पाण्डवैर्धर्मचारिभिः 015c
तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम् 016a
यत्पित्र्याद्भ्रंशिता राज्यात्त्वयेहामिषगृद्धिना 016c
यत्पुनर्युद्धकाले त्वं पुत्रान्गर्हयसे नृप 017a
बहुधा व्याहरन्दोषान्न तदद्योपपद्यते 017c
न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे 018a
चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः 018c
यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ 019a
रक्षेरन्को नु तां युध्येच्चमूमन्यत्र कौरवैः 019c
येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः 020a
येषां च सात्यकिर्गोप्ता येषां गोप्ता वृकोदरः 020c
को हि तान्विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः 021a
अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः 021c
यावत्तु शक्यते कर्तुमनुरक्तैर्जनाधिपैः 022a
क्षत्रधर्मरतैः शूरैस्तावत्कुर्वन्ति कौरवाः 022c
यथा तु पुरुषव्याघ्रैर्युद्धं परमसङ्कटम् 023a
कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः 023c