001 सञ्जय उवाच 001a यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् 001c शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत् 002a तमूहुः सारथेर्वश्याः सैन्धवाः साधुवाहिनः 002c विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः 003a गन्धर्वनगराकारं विधिवत्कल्पितं रथम् 003c तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान् 004a श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च 004c स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे 005a मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम् 005c वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम् 006a स विस्फार्य महच्चापं किरन्निषुगणान्बहून् 006c तत्खण्डं पूरयामास यद्व्यदारयदार्जुनिः 007a स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम् 007c धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः 008a द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम् 008c केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः 009a युधिष्ठिरं च सप्तत्या ततः शेषानपानुदत् 009c इषुजालेन महता तदद्भुतमिवाभवत् 010a अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम् 010c चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान् 011a अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् 011c विव्याध दशभिः पार्थ तांश्चैवान्यांस्त्रिभिस्त्रिभिः 012a तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिः पुनः 012c धनुर्ध्वजं च छत्रं च क्षितौ क्षिप्रमपातयत् 013a सोऽन्यदादाय बलवान्सज्यं कृत्वा च कार्मुकम् 013c भीमस्यापोथयत्केतुं धनुरश्वांश्च मारिष 014a स हताश्वादवप्लुत्य छिन्नधन्वा रथोत्तमात् 014c सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी 015a ततस्त्वदीयाः संहृष्टाः साधु साध्विति चुक्रुशुः 015c सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमुत्तमम् 016a सङ्क्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा 016c तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन् 017a सौभद्रेण हतैः पूर्वं सोत्तरायुधिभिर्द्विपैः 017c पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः 018a यतमानास्तु ते वीरा मत्स्यपाञ्चालकेकयाः 018c पाण्डवाश्चान्वपद्यन्त प्रत्यैकश्येन सैन्धवम् 019a यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः 019c तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारयत्