001 सञ्जय उवाच 001a पूर्वमस्मासु भग्नेषु फल्गुनेनामितौजसा 001c द्रोणे च मोघसङ्कल्पे रक्षिते च युधिष्ठिरे 002a सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः 002c रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश 003a अवहारं ततः कृत्वा भारद्वाजस्य सम्मते 003c लब्धलक्ष्यैः परैर्दीना भृशावहसिता रणे 004a श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान् 004c केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति 004e अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः 005a ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत् 005c प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः 005e शृण्वतां सर्वभूतानां संरब्धो वाक्यकोविदः 006a नूनं वयं वध्यपक्षे भवतो ब्रह्मवित्तम 006c तथा हि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम् 007a इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः 007c जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः 008a वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि 008c आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथञ्चन 009a ततोऽप्रीतस्तथोक्तः स भारद्वाजोऽब्रवीन्नृपम् 009c नार्हसे मान्यथा ज्ञातुं घटमानं तव प्रिये 010a ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः 010c नालं लोका रणे जेतुं पाल्यमानं किरीटिना 011a विश्वसृग्यत्र गोविन्दः पृतनारिस्तथार्जुनः 011c तत्र कस्य बलं क्रामेदन्यत्र त्र्यम्बकात्प्रभोः 012a सत्यं तु ते ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत् 012c अद्यैषां प्रवरं वीरं पातयिष्ये महारथम् 013a तं च व्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि 013c योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम् 014a न ह्यज्ञातमसाध्यं वा तस्य सङ्ख्येऽस्ति किञ्चन 014c तेन ह्युपात्तं बलवत्सर्वज्ञानमितस्ततः 015a द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः 015c आह्वयन्नर्जुनं सङ्ख्ये दक्षिणामभितो दिशम् 016a तत्रार्जुनस्याथ परैः सार्धं समभवद्रणः 016c तादृशो यादृशो नान्यः श्रुतो दृष्टोऽपि वा क्वचित् 017a ततो द्रोणेन विहितो राजन्व्यूहो व्यरोचत 017c चरन्मध्यन्दिने सूर्यः प्रतपन्निव दुर्दृशः 018a तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत 018c बिभेद दुर्भिदं सङ्ख्ये चक्रव्यूहमनेकधा 019a स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः 019c षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः 020a वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः 020c सौभद्रे निहते राजन्नवहारमकुर्वत 021 धृतराष्ट्र उवाच 021a पुत्रं पुरुषसिंहस्य सञ्जयाप्राप्तयौवनम् 021c रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः 022a दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः 022c यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन् 023a बालमत्यन्तसुखिनं विचरन्तमभीतवत् 023c कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम् 024a बिभित्सता रथानीकं सौभद्रेणामितौजसा 024c विक्रीडितं यथा सङ्ख्ये तन्ममाचक्ष्व सञ्जय 025 सञ्जय उवाच 025a यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम् 025c तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः 025e विक्रीडितं कुमारेण यथानीकं बिभित्सता 026a दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे 026c वनौकसामिवारण्ये त्वदीयानामभूद्भयम्