001 सञ्जय उवाच 001a अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः 001c अभिदुद्राव तेजस्वी दुर्योधनबलं महत् 001e विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः 002a न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् 002c शस्त्रौघिणं गाहमानं सेनासागरमक्षयम् 002e निवारयितुमप्याजौ त्वदीयाः कुरुपुङ्गवाः 003a तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः 003c क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् 004a यमदण्डोपमान्घोराञ्ज्वलनाशीविषोपमान् 004c सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् 005a रथिनं च रथात्तूर्णं हयपृष्ठाच्च सादिनम् 005c गजारोहांश्च सगजान्पातयामास फाल्गुनिः 006a तस्य तत्कुर्वतः कर्म महत्सङ्ख्येऽद्भुतं नृपाः 006c पूजयाञ्चक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् 007a तान्यनीकानि सौभद्रो द्रावयन्बह्वशोभत 007c तूलराशिमिवाधूय मारुतः सर्वतोदिशम् 008a तेन विद्राव्यमाणानि तव सैन्यानि भारत 008c त्रातारं नाध्यगच्छन्त पङ्के मग्ना इव द्विपाः 009a विद्राव्य सर्वसैन्यानि तावकानि नरोत्तमः 009c अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् 010a न चैनं तावकाः सर्वे विषेहुररिघातिनम् 010c प्रदीप्तं पावकं यद्वत्पतङ्गाः कालचोदिताः 011a प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः 011c अदृश्यत महेष्वासः सवज्र इव वज्रभृत् 012a हेमपृष्ठं धनुश्चास्य ददृशे चरतो दिशः 012c तोयदेषु यथा राजन्भ्राजमानाः शतह्रदाः 013a शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे 013c वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः 014a तथैव चरतस्तस्य सौभद्रस्य महात्मनः 014c रथेन मेघघोषेण ददृशुर्नान्तरं जनाः 015a मोहयित्वा कृपं द्रोणं द्रौणिं च स बृहद्बलम् 015c सैन्धवं च महेष्वासं व्यचरल्लघु सुष्ठु च 016a मण्डलीकृतमेवास्य धनुः पश्याम मारिष 016c सूर्यमण्डलसङ्काशं तपतस्तव वाहिनीम् 017a तं दृष्ट्वा क्षत्रियाः शूराः प्रतपन्तं शरार्चिभिः 017c द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः 018a तेनार्दिता महाराज भारती सा महाचमूः 018c बभ्राम तत्र तत्रैव योषिन्मदवशादिव 019a द्रावयित्वा च तत्सैन्यं कम्पयित्वा महारथान् 019c नन्दयामास सुहृदो मयं जित्वेव वासवः 020a तेन विद्राव्यमाणानि तव सैन्यानि संयुगे 020c चक्रुरार्तस्वरं घोरं पर्जन्यनिनदोपमम् 021a तं श्रुत्वा निनदं घोरं तव सैन्यस्य मारिष 021c मारुतोद्धूतवेगस्य समुद्रस्येव पर्वणि 021e दुर्योधनस्तदा राजा आर्श्यशृङ्गिमभाषत 022a एष कार्ष्णिर्महेष्वासो द्वितीय इव फल्गुनः 022c चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव 023a तस्य नान्यं प्रपश्यामि संयुगे भेषजं महत् 023c ऋते त्वां राक्षसश्रेष्ठ सर्वविद्यासु पारगम् 024a स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे 024c वयं पार्थान्हनिष्यामो भीष्मद्रोणपुरःसराः 025a स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान् 025c प्रययौ समरे तूर्णं तव पुत्रस्य शासनात् 025e नर्दमानो महानादं प्रावृषीव बलाहकः 026a तस्य शब्देन महता पाण्डवानां महद्बलम् 026c प्राचलत्सर्वतो राजन्पूर्यमाण इवार्णवः 027a बहवश्च नरा राजंस्तस्य नादेन भीषिताः 027c प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले 028a कार्ष्णिश्चापि मुदा युक्तः प्रगृहीतशरासनः 028c नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् 029a ततः स राक्षसः क्रुद्धः सम्प्राप्यैवार्जुनिं रणे 029c नातिदूरे स्थितस्तस्य द्रावयामास वै चमूम् 030a सा वध्यमाना समरे पाण्डवानां महाचमूः 030c प्रत्युद्ययौ रणे रक्षो देवसेना यथा बलिम् 031a विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष 031c रक्षसा घोररूपेण वध्यमानस्य संयुगे 032a ततः शरसहस्रैस्तां पाण्डवानां महाचमूम् 032c व्यद्रावयद्रणे रक्षो दर्शयद्वै पराक्रमम् 033a सा वध्यमाना च तथा पाण्डवानामनीकिनी 033c रक्षसा घोररूपेण प्रदुद्राव रणे भयात् 034a तां प्रमृद्य ततः सेनां पद्मिनीं वारणो यथा 034c ततोऽभिदुद्राव रणे द्रौपदेयान्महाबलान् 035a ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः 035c राक्षसं दुद्रुवुः सर्वे ग्रहाः पञ्च यथा रविम् 036a वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः 036c यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः 037a प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः 037c सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः 038a स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः 038c मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् 039a विषक्तैः स शरैश्चापि तपनीयपरिच्छदैः 039c आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः 040a ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे 040c विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः 041a स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव 041c अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे 042a सोऽतिविद्धो महाराज मुहूर्तमथ मारिष 042c प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः 043a प्रतिलभ्य ततः सञ्ज्ञां क्रोधेन द्विगुणीकृतः 043c चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च 044a एकैकं च त्रिभिर्बाणैराजघान स्मयन्निव 044c अलम्बुसो रथोपस्थे नृत्यन्निव महारथः 045a त्वरमाणश्च सङ्क्रुद्धो हयांस्तेषां महात्मनाम् 045c जघान राक्षसः क्रुद्धः सारथींश्च महाबलः 046a बिभेद च सुसंहृष्टः पुनश्चैनान्सुसंशितैः 046c शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः 047a विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः 047c अभिदुद्राव वेगेन हन्तुकामो निशाचरः 048a तानर्दितान्रणे तेन राक्षसेन दुरात्मना 048c दृष्ट्वार्जुनसुतः सङ्ख्ये राक्षसं समुपाद्रवत् 049a तयोः समभवद्युद्धं वृत्रवासवयोरिव 049c ददृशुस्तावकाः सर्वे पाण्डवाश्च महारथाः 050a तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम् 050c महाबलौ महाराज क्रोधसंरक्तलोचनौ 050e परस्परमवेक्षेतां कालानलसमौ युधि 051a तयोः समागमो घोरो बभूव कटुकोदयः 051c यथा देवासुरे युद्धे शक्रशम्बरयोरिव