धृतराष्ट्र उवाच 001
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च 001a
के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवास्तथा 001c
सञ्जय उवाच 002
भ्रातृभिः सहितो राजन्पुत्रो दुर्योधनस्तव 002a
भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया 002c
तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः 003a
भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः 003c
क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः 004a
भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः 004c
उभयोः सेनयो राजंस्ततस्तेऽस्मान्समाद्रवन् 005a
वयं प्रतिनदन्तश्च तदासीत्तुमुलं महत् 005c
महान्त्यनीकानि महासमुच्छ्रये समागमे पाण्डवधार्तराष्ट्रयोः 006a
चकम्पिरे शङ्खमृदङ्गनिस्वनैः प्रकम्पितानीव वनानि वायुना 006c
नरेन्द्रनागाश्वरथाकुलानामभ्यायतीनामशिवे मुहूर्ते 007a
बभूव घोषस्तुमुलश्चमूनां वातोद्धुतानामिव सागराणाम् 007c
तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे 008a
भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा 008c
शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम् 009a
सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत् 009c
हयानां हेषमाणानामनीकेषु सहस्रशः 010a
सर्वानभ्यभवच्छब्दान्भीमसेनस्य निस्वनः 010c
तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः 011a
जीमूतस्येव नदतः शक्राशनिसमस्वनम् 011c
वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः 012a
शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः 012c
दर्शयन्घोरमात्मानं महाभ्रमिव नादयन् 013a
विभीषयंस्तव सुतांस्तव सेनां समभ्ययात् 013c
तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् 014a
छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् 014c
दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः 015a
दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृप 015c
विविंशतिश्चित्रसेनो विकर्णश्च महारथः 016a
पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् 016c
महाचापानि धुन्वन्तो जलदा इव विद्युतः 017a
आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् 017c
अथ तान्द्रौपदीपुत्राः सौभद्रश्च महारथः 018a
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः 018c
धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः 019a
वज्रैरिव महावेगैः शिखराणि धराभृताम् 019c
तस्मिन्प्रथमसम्मर्दे भीमज्यातलनिस्वने 020a
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः 020c
लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ 021a
निमित्तवेधिनां राजञ्शरानुत्सृजतां भृशम् 021c
नोपशाम्यति निर्घोषो धनुषां कूजतां तथा 022a
विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात् 022c
सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत 023a
ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् 023c
ततस्ते जातसंरम्भाः परस्परकृतागसः 024a
अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः 024c
कुरुपाण्डवसेने ते हस्त्यश्वरथसङ्कुले 025a
शुशुभाते रणेऽतीव पटे चित्रगते इव 025c
ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः 026a
सहसैन्याः समापेतुः पुत्रस्य तव शासनात् 026c
युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः 027a
विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् 027c
उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः 028a
अन्तर्धीयत चादित्यः सैन्येन रजसावृतः 028c
प्रयुद्धानां प्रभग्नानां पुनरावर्ततामपि 029a
नात्र स्वेषां परेषां वा विशेषः समजायत 029c
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये 030a
अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत 030c