श्रीभगवानुवाच 001
भूय एव महाबाहो शृणु मे परमं वचः 001a
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया 001c
न मे विदुः सुरगणाः प्रभवं न महर्षयः 002a
अहमादिर्हि देवानां महर्षीणां च सर्वशः 002c
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् 003a
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते 003c
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः 004a
सुखं दुःखं भवोऽभावो भयं चाभयमेव च 004c
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः 005a
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः 005c
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा 006a
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः 006c
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः 007a
सोऽविकम्पेन योगेन युज्यते नात्र संशयः 007c
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते 008a
इति मत्वा भजन्ते मां बुधा भावसमन्विताः 008c
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् 009a
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च 009c
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् 010a
ददामि बुद्धियोगं तं येन मामुपयान्ति ते 010c
तेषामेवानुकम्पार्थमहमज्ञानजं तमः 011a
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता 011c
अर्जुन उवाच 012
परं ब्रह्म परं धाम पवित्रं परमं भवान् 012a
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् 012c
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा 013a
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे 013c
सर्वमेतदृतं मन्ये यन्मां वदसि केशव 014a
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः 014c
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम 015a
भूतभावन भूतेश देवदेव जगत्पते 015c
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः 016a
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि 016c
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् 017a
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया 017c
विस्तरेणात्मनो योगं विभूतिं च जनार्दन 018a
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् 018c
श्रीभगवानुवाच 019
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः 019a
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे 019c
अहमात्मा गुडाकेश सर्वभूताशयस्थितः 020a
अहमादिश्च मध्यं च भूतानामन्त एव च 020c
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् 021a
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी 021c
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः 022a
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना 022c
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् 023a
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् 023c
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् 024a
सेनानीनामहं स्कन्दः सरसामस्मि सागरः 024c
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् 025a
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः 025c
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः 026a
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः 026c
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् 027a
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् 027c
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् 028a
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः 028c
अनन्तश्चास्मि नागानां वरुणो यादसामहम् 029a
पितॄणामर्यमा चास्मि यमः संयमतामहम् 029c
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् 030a
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् 030c
पवनः पवतामस्मि रामः शस्त्रभृतामहम् 031a
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी 031c
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन 032a
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् 032c
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च 033a
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः 033c
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् 034a
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा 034c
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् 035a
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः 035c
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् 036a
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् 036c
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः 037a
मुनीनामप्यहं व्यासः कवीनामुशना कविः 037c
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् 038a
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् 038c
यच्चापि सर्वभूतानां बीजं तदहमर्जुन 039a
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् 039c
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप 040a
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया 040c
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा 041a
तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् 041c
अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन 042a
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् 042c