गालव उवाच || 001
महावीर्यो महीपालः काशीनामीश्वरः प्रभुः | 001a
दिवोदास इति ख्यातो भैमसेनिर्नराधिपः || 001c
तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः | 002a
धार्मिकः संयमे युक्तः सत्यश्चैव जनेश्वरः || 002c
नारद उवाच || 003
तमुपागम्य स मुनिर्न्यायतस्तेन सत्कृतः | 003a
गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत् || 003c
दिवोदास उवाच || 004
श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज | 004a
काङ्क्षितो हि मयैषोऽर्थः श्रुत्वैतद्द्विजसत्तम || 004c
एतच्च मे बहुमतं यदुत्सृज्य नराधिपान् | 005a
मामेवमुपयातोऽसि भावि चैतदसंशयम् || 005c
स एव विभवोऽस्माकमश्वानामपि गालव | 006a
अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम् || 006c
नारद उवाच || 007
तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः | 007a
विधिपूर्वं च तां राजा कन्यां प्रतिगृहीतवान् || 007c
रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः | 008a
स्वाहायां च यथा वह्निर्यथा शच्यां स वासवः || 008c
यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः | 009a
वरुणश्च यथा गौर्यां यथा चर्द्ध्यां धनेश्वरः || 009c
यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः | 010a
यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः || 010c
अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया | 011a
च्यवनश्च सुकन्यायां पुलस्त्यः सन्ध्यया यथा || 011c
अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान्यथा | 012a
यथा भृगुः पुलोमायामदित्यां कश्यपो यथा || 012c
रेणुकायां यथार्चीको हैमवत्यां च कौशिकः | 013a
बृहस्पतिश्च तारायां शुक्रश्च शतपर्वया || 013c
यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः | 014a
ॠचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः || 014c
तथा तु रममाणस्य दिवोदासस्य भूपतेः | 015a
माधवी जनयामास पुत्रमेकं प्रतर्दनम् || 015c
अथाजगाम भगवान्दिवोदासं स गालवः | 016a
समये समनुप्राप्ते वचनं चेदमब्रवीत् || 016c
निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः | 017a
यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते || 017c
दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम् | 018a
कन्यां निर्यातयामास स्थितः सत्ये महीपतिः || 018c