नारद उवाच || 001
एतत्तु नागलोकस्य नाभिस्थाने स्थितं पुरम् | 001a
पातालमिति विख्यातं दैत्यदानवसेवितम् || 001c
इदमद्भिः समं प्राप्ता ये केचिद्ध्रुवजङ्गमाः | 002a
प्रविशन्तो महानादं नदन्ति भयपीडिताः || 002c
अत्रासुरोऽग्निः सततं दीप्यते वारिभोजनः | 003a
व्यापारेण धृतात्मानं निबद्धं समबुध्यत || 003c
अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः | 004a
अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते || 004c
अत्र दिव्यं हयशिरः काले पर्वणि पर्वणि | 005a
उत्तिष्ठति सुवर्णाभं वार्भिरापूरयञ्जगत् || 005c
यस्मादत्र समग्रास्ताः पतन्ति जलमूर्तयः | 006a
तस्मात्पातालमित्येतत्ख्यायते पुरमुत्तमम् || 006c
ऐरावतोऽस्मात्सलिलं गृहीत्वा जगतो हितः | 007a
मेघेष्वामुञ्चते शीतं यन्महेन्द्रः प्रवर्षति || 007c
अत्र नानाविधाकारास्तिमयो नैकरूपिणः | 008a
अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः || 008c
अत्र सूर्यांशुभिर्भिन्नाः पातालतलमाश्रिताः | 009a
मृता दिवसतः सूत पुनर्जीवन्ति ते निशि || 009c
उदये नित्यशश्चात्र चन्द्रमा रश्मिभिर्वृतः | 010a
अमृतं स्पृश्य संस्पर्शात्सञ्जीवयति देहिनः || 010c
अत्र तेऽधर्मनिरता बद्धाः कालेन पीडिताः | 011a
दैतेया निवसन्ति स्म वासवेन हृतश्रियः || 011c
अत्र भूतपतिर्नाम सर्वभूतमहेश्वरः | 012a
भूतये सर्वभूतानामचरत्तप उत्तमम् || 012c
अत्र गोव्रतिनो विप्राः स्वाध्यायाम्नायकर्शिताः | 013a
त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः || 013c
यत्रतत्रशयो नित्यं येनकेनचिदाशितः | 014a
येनकेनचिदाच्छन्नः स गोव्रत इहोच्यते || 014c
ऐरावतो नागराजो वामनः कुमुदोऽञ्जनः | 015a
प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः || 015c
पश्य यद्यत्र ते कश्चिद्रोचते गुणतो वरः | 016a
वरयिष्याव तं गत्वा यत्नमास्थाय मातले || 016c
अण्डमेतज्जले न्यस्तं दीप्यमानमिव श्रिया | 017a
आ प्रजानां निसर्गाद्वै नोद्भिद्यति न सर्पति || 017c
नास्य जातिं निसर्गं वा कथ्यमानं शृणोमि वै | 018a
पितरं मातरं वापि नास्य जानाति कश्चन || 018c
अतः किल महानग्निरन्तकाले समुत्थितः | 019a
धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम् || 019c
कण्व उवाच || 020
मातलिस्त्वब्रवीच्छ्रुत्वा नारदस्याथ भाषितम | 020a
न मेऽत्र रोचते कश्चिदन्यतो व्रज माचिरम् || 020c