वैशम्पायन उवाच || 001
जामदग्न्यवचः श्रुत्वा कण्वोऽपि भगवानृषिः | 001a
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि || 001c
अक्षयश्चाव्ययश्चैव ब्रह्मा लोकपितामहः | 002a
तथैव भगवन्तौ तौ नरनारायणावृषी || 002c
आदित्यानां हि सर्वेषां विष्णुरेकः सनातनः | 003a
अजय्यश्चाव्ययश्चैव शाश्वतः प्रभुरीश्वरः || 003c
निमित्तमरणास्त्वन्ये चन्द्रसूर्यौ मही जलम् | 004a
वायुरग्निस्तथाकाशं ग्रहास्तारागणास्तथा || 004c
ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा | 005a
क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः || 005c
मुहूर्तमरणास्त्वन्ये मानुषा मृगपक्षिणः | 006a
तिर्यग्योन्यश्च ये चान्ये जीवलोकचराः स्मृताः || 006c
भूयिष्ठेन तु राजानः श्रियं भुक्त्वायुषः क्षये | 007a
मरणं प्रतिगच्छन्ति भोक्तुं सुकृतदुष्कृतम् || 007c
स भवान्धर्मपुत्रेण शमं कर्तुमिहार्हति | 008a
पाण्डवाः कुरवश्चैव पालयन्तु वसुन्धराम् || 008c
बलवानहमित्येव न मन्तव्यं सुयोधन | 009a
बलवन्तो हि बलिभिर्दृश्यन्ते पुरुषर्षभ || 009c
न बलं बलिनां मध्ये बलं भवति कौरव | 010a
बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः || 010c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् | 011a
मातलेर्दातुकामस्य कन्यां मृगयतो वरम् || 011c
मतस्त्रैलोक्यराजस्य मातलिर्नाम सारथिः | 012a
तस्यैकैव कुले कन्या रूपतो लोकविश्रुता || 012c
गुणकेशीति विख्याता नाम्ना सा देवरूपिणी | 013a
श्रिया च वपुषा चैव स्त्रियोऽन्याः सातिरिच्यते || 013c
तस्याः प्रदानसमयं मातलिः सह भार्यया | 014a
ज्ञात्वा विममृशे राजंस्तत्परः परिचिन्तयन् || 014c
धिक्खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम् | 015a
नराणामृद्धसत्त्वानां कुले कन्याप्ररोहणम् || 015c
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते | 016a
कुलत्रयं संशयितं कुरुते कन्यका सताम् || 016c
देवमानुषलोकौ द्वौ मानसेनैव चक्षुषा | 017a
अवगाह्यैव विचितौ न च मे रोचते वरः || 017c
न देवान्नैव दितिजान्न गन्धर्वान्न मानुषान् | 018a
अरोचयं वरकृते तथैव बहुलानृषीन् || 018c
भार्यया तु स सम्मन्त्र्य सह रात्रौ सुधर्मया | 019a
मातलिर्नागलोकाय चकार गमने मतिम् || 019c
न मे देवमनुष्येषु गुणकेश्याः समो वरः | 020a
रूपतो दृश्यते कश्चिन्नागेषु भविता ध्रुवम् || 020c
इत्यामन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम् | 021a
कन्यां शिरस्युपाघ्राय प्रविवेश महीतलम् || 021c