अर्जुन उवाच || 001
उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन | 001a
तव वाक्यं तु मे श्रुत्वा प्रतिभाति परन्तप || 001c
नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो | 002a
लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात् || 002c
अफलं मन्यसे चापि पुरुषस्य पराक्रमम् | 003a
न चान्तरेण कर्माणि पौरुषेण फलोदयः || 003c
तदिदं भाषितं वाक्यं तथा च न तथैव च | 004a
न चैतदेवं द्रष्टव्यमसाध्यमिति किञ्चन || 004c
किं चैतन्मन्यसे कृच्छ्रमस्माकं पापमादितः | 005a
कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः || 005c
सम्पाद्यमानं सम्यक्च स्यात्कर्म सफलं प्रभो | 006a
स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः || 006c
पाण्डवानां कुरूणां च भवान्परमकः सुहृत् | 007a
सुराणामसुराणां च यथा वीर प्रजापतिः || 007c
कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम् | 008a
अस्मद्धितमनुष्ठातुं न मन्ये तव दुष्करम् || 008c
एवं चेत्कार्यतामेति कार्यं तव जनार्दन | 009a
गमनादेवमेव त्वं करिष्यसि न संशयः || 009c
चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मनि | 010a
भविष्यति तथा सर्वं यथा तव चिकीर्षितम् || 010c
शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम् | 011a
विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः || 011c
न स नार्हति दुष्टात्मा वधं ससुतबान्धवः | 012a
येन धर्मसुते दृष्ट्वा न सा श्रीरुपमर्षिता || 012c
यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन | 013a
उपायेन नृशंसेन हृता दुर्द्यूतदेविना || 013c
कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः | 014a
समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते || 014c
अधर्मेण जितान्दृष्ट्वा वने प्रव्रजितांस्तथा | 015a
वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः || 015c
न चैतदद्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि | 016a
क्रिया कथं नु मुख्या स्यान्मृदुना वेतरेण वा || 016c
अथ वा मन्यसे ज्यायान्वधस्तेषामनन्तरम् | 017a
तदेव क्रियतामाशु न विचार्यमतस्त्वया || 017c
जानासि हि यथा तेन द्रौपदी पापबुद्धिना | 018a
परिक्लिष्टा सभामध्ये तच्च तस्यापि मर्षितम् || 018c
स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव | 019a
न मे सञ्जायते बुद्धिर्बीजमुप्तमिवोषरे || 019c
तस्माद्यन्मन्यसे युक्तं पाण्डवानां च यद्धितम् | 020a
तदाशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम् || 020c