धृतराष्ट्र उवाच 001
चक्षुष्मतां वै स्पृहयामि सञ्जय द्रक्ष्यन्ति ये वासुदेवं समीपे 001a
विभ्राजमानं वपुषा परेण प्रकाशयन्तं प्रदिशो दिशश्च 001c
ईरयन्तं भारतीं भारतानामभ्यर्चनीयां शङ्करीं सृञ्जयानाम् 002a
बुभूषद्भिर्ग्रहणीयामनिन्द्यां परासूनामग्रहणीयरूपाम् 002c
समुद्यन्तं सात्वतमेकवीरं प्रणेतारमृषभं यादवानाम् 003a
निहन्तारं क्षोभणं शात्रवाणां मुष्णन्तं च द्विषतां वै यशांसि 003c
द्रष्टारो हि कुरवस्तं समेता महात्मानं शत्रुहणं वरेण्यम् 004a
ब्रुवन्तं वाचमनृशंसरूपां वृष्णिश्रेष्ठं मोहयन्तं मदीयान् 004c
ऋषिं सनातनतमं विपश्चितं वाचः समुद्रं कलशं यतीनाम् 005a
अरिष्टनेमिं गरुडं सुपर्णं पतिं प्रजानां भुवनस्य धाम 005c
सहस्रशीर्षं पुरुषं पुराणमनादिमध्यान्तमनन्तकीर्तिम् 006a
शुक्रस्य धातारमजं जनित्रं परं परेभ्यः शरणं प्रपद्ये 006c
त्रैलोक्यनिर्माणकरं जनित्रं देवासुराणामथ नागरक्षसाम् 007a
नराधिपानां विदुषां प्रधानमिन्द्रानुजं तं शरणं प्रपद्ये 007c