वैशम्पायन उवाच || 001
अवजित्य धनं चापि विराटो वाहिनीपतिः | 001a
प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः || 001c
जित्वा त्रिगर्तान्सङ्ग्रामे गाश्चैवादाय केवलाः | 002a
अशोभत महाराजः सह पार्थैः श्रिया वृतः || 002c
तमासनगतं वीरं सुहृदां प्रीतिवर्धनम् | 003a
उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह || 003c
सभाजितः ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट् | 004a
विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा || 004c
ततः स राजा मत्स्यानां विराटो वाहिनीपतिः | 005a
उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत् || 005c
आचख्युस्तस्य संहृष्टाः स्त्रियः कन्याश्च वेश्मनि | 006a
अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् || 006c
विजेतुमभिसंरब्ध एक एवातिसाहसात् | 007a
बृहन्नडासहायश्च निर्यातः पृथिवीञ्जयः || 007c
उपयातानतिरथान्द्रोणं शान्तनवं कृपम् | 008a
कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् || 008c
राजा विराटोऽथ भृशं प्रतप्तः श्रुत्वा सुतं ह्येकरथेन यातम् | 009a
बृहन्नडासारथिमाजिवर्धनं प्रोवाच सर्वानथ मन्त्रिमुख्यान् || 009c
सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाः | 010a
त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कदाचन || 010c
तस्माद्गच्छन्तु मे योधा बलेन महता वृताः | 011a
उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः || 011c
हयांश्च नागांश्च रथांश्च शीघ्रं पदातिसङ्घांश्च ततः प्रवीरान् | 012a
प्रस्थापयामास सुतस्य हेतोर्विचित्रशस्त्राभरणोपपन्नान् || 012c
एवं स राजा मत्स्यानां विराटोऽक्षौहिणीपतिः | 013a
व्यादिदेशाथ तां क्षिप्रं वाहिनीं चतुरङ्गिणीम् || 013c
कुमारमाशु जानीत यदि जीवति वा न वा | 014a
यस्य यन्ता गतः षण्ढो मन्येऽहं न स जीवति || 014c
तमब्रवीद्धर्मराजः प्रहस्य विराटमार्तं कुरुभिः प्रतप्तम् | 015a
बृहन्नडा सारथिश्चेन्नरेन्द्र परे न नेष्यन्ति तवाद्य गास्ताः || 015c
सर्वान्महीपान्सहितान्कुरूंश्च तथैव देवासुरयक्षनागान् | 016a
अलं विजेतुं समरे सुतस्ते स्वनुष्ठितः सारथिना हि तेन || 016c
अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः | 017a
विराटनगरं प्राप्य जयमावेदयंस्तदा || 017c
राज्ञस्ततः समाचख्यौ मन्त्री विजयमुत्तमम् | 018a
पराजयं कुरूणां चाप्युपायान्तं तथोत्तरम् || 018c
सर्वा विनिर्जिता गावः कुरवश्च पराजिताः | 019a
उत्तरः सह सूतेन कुशली च परन्तप || 019c
कङ्क उवाच || 020
दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः | 020a
दिष्ट्या ते जीवितः पुत्रः श्रूयते पार्थिवर्षभ || 020c
नाद्भुतं त्वेव मन्येऽहं यत्ते पुत्रोऽजयत्कुरून् | 021a
ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नडा || 021c
वैशम्पायन उवाच || 022
ततो विराटो नृपतिः सम्प्रहृष्टतनूरुहः | 022a
श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः | 022c
आच्छादयित्वा दूतांस्तान्मन्त्रिणः सोऽभ्यचोदयत् || 022e
राजमार्गाः क्रियन्तां मे पताकाभिरलङ्कृताः | 023a
पुष्पोपहारैरर्च्यन्तां देवताश्चापि सर्वशः || 023c
कुमारा योधमुख्याश्च गणिकाश्च स्वलङ्कृताः | 024a
वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम || 024c
घण्टापणवकः शीघ्रं मत्तमारुह्य वारणम् | 025a
शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम || 025c
उत्तरा च कुमारीभिर्बह्वीभिरभिसंवृता | 026a
शृङ्गारवेषाभरणा प्रत्युद्यातु बृहन्नडाम् || 026c
श्रुत्वा तु तद्वचनं पार्थिवस्य सर्वे पुनः स्वस्तिकपाणयश्च | 027a
भेर्यश्च तूर्याणि च वारिजाश्च वेषैः परार्ध्यैः प्रमदाः शुभाश्च || 027c
तथैव सूताः सह मागधैश्च नन्दीवाद्याः पणवास्तूर्यवाद्याः | 028a
पुराद्विराटस्य महाबलस्य प्रत्युद्ययुः पुत्रमनन्तवीर्यम् || 028c
प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलङ्कृताः | 029a
मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमब्रवीत् | 029c
अक्षानाहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम् || 029e
तं तथा वादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत | 030a
न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् || 030c
न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे | 031a
प्रियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे || 031c
विराट उवाच || 032
स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किञ्चन | 032a
न मे किञ्चित्त्वया रक्ष्यमन्तरेणापि देवितुम् || 032c
कङ्क उवाच || 033
किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद | 033a
देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् || 033c
श्रुतस्ते यदि वा दृष्टः पाण्डवो वै युधिष्ठिरः | 034a
स राज्यं सुमहत्स्फीतं भ्रातॄंश्च त्रिदशोपमान् || 034c
द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये | 035a
अथ वा मन्यसे राजन्दीव्याव यदि रोचते || 035c
वैशम्पायन उवाच || 036
प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमब्रवीत् | 036a
पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः || 036c
ततोऽब्रवीन्मत्स्यराजं धर्मपुत्रो युधिष्ठिरः | 037a
बृहन्नडा यस्य यन्ता कथं स न विजेष्यति || 037c
इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमब्रवीत् | 038a
समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि || 038c
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे | 039a
भीष्मद्रोणमुखान्सर्वान्कस्मान्न स विजेष्यति || 039c
वयस्यत्वात्तु ते ब्रह्मन्नपराधमिमं क्षमे | 040a
नेदृशं ते पुनर्वाच्यं यदि जीवितुमिच्छसि || 040c
युधिष्ठिर उवाच || 041
यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपः | 041a
दुर्योधनश्च राजेन्द्र तथान्ये च महारथाः || 041c
मरुद्गणैः परिवृतः साक्षादपि शतक्रतुः | 042a
कोऽन्यो बृहन्नडायास्तान्प्रतियुध्येत सङ्गतान् || 042c
विराट उवाच || 043
बहुशः प्रतिषिद्धोऽसि न च वाचं नियच्छसि | 043a
नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् || 043c
वैशम्पायन उवाच || 044
ततः प्रकुपितो राजा तमक्षेणाहनद्भृशम् | 044a
मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्त्सयन् || 044c
बलवत्प्रतिविद्धस्य नस्तः शोणितमागमत् | 045a
तदप्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत || 045c
अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् | 046a
सा वेद तमभिप्रायं भर्तुश्चित्तवशानुगा || 046c
पूरयित्वा च सौवर्णं पात्रं कांस्यमनिन्दिता | 047a
तच्छोणितं प्रत्यगृह्णाद्यत्प्रसुस्राव पाण्डवात् || 047c
अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा | 048a
अवकीर्यमाणः संहृष्टो नगरं स्वैरमागमत् || 048c
सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैस्तथा | 049a
आसाद्य भवनद्वारं पित्रे स प्रत्यहारयत् || 049c
ततो द्वाःस्थः प्रविश्यैव विराटमिदमब्रवीत् | 050a
बृहन्नडासहायस्ते पुत्रो द्वार्युत्तरः स्थितः || 050c
ततो हृष्टो मत्स्यराजः क्षत्तारमिदमब्रवीत् | 051a
प्रवेश्यतामुभौ तूर्णं दर्शनेप्सुरहं तयोः || 051c
क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत् | 052a
उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नडा || 052c
एतस्य हि महाबाहो व्रतमेतत्समाहितम् | 053a
यो ममाङ्गे व्रणं कुर्याच्छोणितं वापि दर्शयेत् | 053c
अन्यत्र सङ्ग्रामगतान्न स जीवेदसंशयम् || 053e
न मृष्याद्भृशसङ्क्रुद्धो मां दृष्ट्वैव सशोणितम् | 054a
विराटमिह सामात्यं हन्यात्सबलवाहनम् || 054c