वैशम्पायन उवाच || 001
ततो वैकर्तनं जित्वा पार्थो वैराटिमब्रवीत् | 001a
एतन्मां प्रापयानीकं यत्र तालो हिरण्मयः || 001c
अत्र शान्तनवो भीष्मो रथेऽस्माकं पितामहः | 002a
काङ्क्षमाणो मया युद्धं तिष्ठत्यमरदर्शनः | 002c
आदास्याम्यहमेतस्य धनुर्ज्यामपि चाहवे || 002e
अस्यन्तं दिव्यमस्त्रं मां चित्रमद्य निशामय | 003a
शतह्रदामिवायान्तीं स्तनयित्नोरिवाम्बरे || 003c
सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम | 004a
दक्षिणेनाथ वामेन कतरेण स्विदस्यति | 004c
इति मां सङ्गताः सर्वे तर्कयिष्यन्ति शत्रवः || 004e
शोणितोदां रथावर्तां नागनक्रां दुरत्ययाम् | 005a
नदीं प्रस्यन्दयिष्यामि परलोकप्रवाहिनीम् || 005c
पाणिपादशिरःपृष्ठबाहुशाखानिरन्तरम् | 006a
वनं कुरूणां छेत्स्यामि भल्लैः सन्नतपर्वभिः || 006c
जयतः कौरवीं सेनामेकस्य मम धन्विनः | 007a
शतं मार्गा भविष्यन्ति पावकस्येव कानने | 007c
मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् || 007e
असम्भ्रान्तो रथे तिष्ठ समेषु विषमेषु च | 008a
दिवमावृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः || 008c
अहमिन्द्रस्य वचनात्सङ्ग्रामेऽभ्यहनं पुरा | 009a
पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च || 009c
अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः कृतहस्तताम् | 010a
प्रगाढं तुमुलं चित्रमतिविद्धं प्रजापतेः || 010c
अहं पारे समुद्रस्य हिरण्यपुरमारुजम् | 011a
जित्वा षष्टिसहस्राणि रथिनामुग्रधन्विनाम् || 011c
ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम् | 012a
वनमादीपयिष्यामि कुरूणामस्त्रतेजसा || 012c
तानहं रथनीडेभ्यः शरैः सन्नतपर्वभिः | 013a
एकः सङ्कालयिष्यामि वज्रपाणिरिवासुरान् || 013c
रौद्रं रुद्रादहं ह्यस्त्रं वारुणं वरुणादपि | 014a
अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः | 014c
वज्रादीनि तथास्त्राणि शक्रादहमवाप्तवान् || 014e
धार्तराष्ट्रवनं घोरं नरसिंहाभिरक्षितम् | 015a
अहमुत्पाटयिष्यामि वैराटे व्येतु ते भयम् || 015c
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना | 016a
व्यगाहत रथानीकं भीमं भीष्मस्य धीमतः || 016c
तमायान्तं महाबाहुं जिगीषन्तं रणे परान् | 017a
अभ्यवारयदव्यग्रः क्रूरकर्मा धनञ्जयम् || 017c
तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः | 018a
आगच्छन्भीमधन्वानं मौर्वीं पर्यस्य बाहुभिः || 018c
दुःशासनो विकर्णश्च दुःसहोऽथ विविंशतिः | 019a
आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन् || 019c
दुःशासनस्तु भल्लेन विद्ध्वा वैराटिमुत्तरम् | 020a
द्वितीयेनार्जुनं वीरः प्रत्यविध्यत्स्तनान्तरे || 020c
तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् | 021a
चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम् || 021c
अथैनं पञ्चभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे | 022a
सोऽपयातो रणं हित्वा पार्थबाणप्रपीडितः || 022c
तं विकर्णः शरैस्तीक्ष्णैर्गार्ध्रपत्रैरजिह्मगैः | 023a
विव्याध परवीरघ्नमर्जुनं धृतराष्ट्रजः || 023c
ततस्तमपि कौन्तेयः शरेणानतपर्वणा | 024a
ललाटेऽभ्यहनत्तूर्णं स विद्धः प्रापतद्रथात् || 024c
ततः पार्थमभिद्रुत्य दुःसहः सविविंशतिः | 025a
अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे || 025c
तावुभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनञ्जयः | 026a
विद्ध्वा युगपदव्यग्रस्तयोर्वाहानसूदयत् || 026c
तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्मजावुभौ | 027a
अभिपत्य रथैरन्यैरपनीतौ पदानुगैः || 027c
सर्वा दिशश्चाभ्यपतद्बीभत्सुरपराजितः | 028a
किरीटमाली कौन्तेयो लब्धलक्षो महाबलः || 028c