वैशम्पायन उवाच || 04051001
तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम् | 04051001a
संसर्पन्तो यथा मेघा घर्मान्ते मन्दमारुताः || 04051001c
अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिभिः | 04051002a
भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः || 04051002c
ततः शक्रः सुरगणैः समारुह्य सुदर्शनम् | 04051003a
सहोपायात्तदा राजन्विश्वाश्विमरुतां गणैः || 04051003c
तद्देवयक्षगन्धर्वमहोरगसमाकुलम् | 04051004a
शुशुभेऽभ्रविनिर्मुक्तं ग्रहैरिव नभस्तलम् || 04051004c
अस्त्राणां च बलं तेषां मानुषेषु प्रयुज्यताम् | 04051005a
तच्च घोरं महद्युद्धं भीष्मार्जुनसमागमे || 04051005c
शतं शतसहस्राणां यत्र स्थूणा हिरण्मयाः | 04051006a
मणिरत्नमयाश्चान्याः प्रासादमुपधारयन् || 04051006c
तत्र कामगमं दिव्यं सर्वरत्नविभूषितम् | 04051007a
विमानं देवराजस्य शुशुभे खेचरं तदा || 04051007c
तत्र देवास्त्रयस्त्रिंशत्तिष्ठन्ति सहवासवाः | 04051008a
गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः || 04051008c
तथा राजा वसुमना बलाक्षः सुप्रतर्दनः | 04051009a
अष्टकश्च शिबिश्चैव ययातिर्नहुषो गयः || 04051009c
मनुः क्षुपो रघुर्भानुः कृशाश्वः सगरः शलः | 04051010a
विमाने देवराजस्य समदृश्यन्त सुप्रभाः || 04051010c
अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः | 04051011a
तथा धातुर्विधातुश्च कुबेरस्य यमस्य च || 04051011c
अलम्बुसोग्रसेनस्य गन्धर्वस्य च तुम्बुरोः | 04051012a
यथाभागं यथोद्देशं विमानानि चकाशिरे || 04051012c
सर्वदेवनिकायाश्च सिद्धाश्च परमर्षयः | 04051013a
अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः || 04051013c
दिव्यानां तत्र माल्यानां गन्धः पुण्योऽथ सर्वशः | 04051014a
प्रससार वसन्ताग्रे वनानामिव पुष्पिताम् || 04051014c
रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम् | 04051015a
आतपत्राणि वासांसि स्रजश्च व्यजनानि च || 04051015c
उपशाम्यद्रजो भौमं सर्वं व्याप्तं मरीचिभिः | 04051016a
दिव्यान्गन्धानुपादाय वायुर्योधानसेवत || 04051016c
प्रभासितमिवाकाशं चित्ररूपमलङ्कृतम् | 04051017a
सम्पतद्भिः स्थितैश्चैव नानारत्नावभासितैः | 04051017c
विमानैर्विविधैश्चित्रैरुपानीतैः सुरोत्तमैः || 04051017e