कृप उवाच || 001
सदैव तव राधेय युद्धे क्रूरतरा मतिः | 001a
नार्थानां प्रकृतिं वेत्थ नानुबन्धमवेक्षसे || 001c
नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः 002a
तेषां युद्धं तु पापिष्ठं वेदयन्ति पुराविदः || 002c
देशकालेन संयुक्तं युद्धं विजयदं भवेत् | 003a
हीनकालं तदेवेह फलवन्न भवत्युत | 003c
देशे काले च विक्रान्तं कल्याणाय विधीयते || 003e
आनुकूल्येन कार्याणामन्तरं संविधीयताम् | 004a
भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः || 004c
परिचिन्त्य तु पार्थेन सन्निपातो न नः क्षमः | 005a
एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत् || 005c
एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत् | 006a
एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयत् | 006c
अस्मिन्नेव वने कृष्णो हृतां कृष्णामवाजयत् || 006e
एकश्च पञ्च वर्षाणि शक्रादस्त्राण्यशिक्षत | 007a
एकः सांयमिनीं जित्वा कुरूणामकरोद्यशः || 007c
एको गन्धर्वराजानं चित्रसेनमरिन्दमः | 008a
विजिग्ये तरसा सङ्ख्ये सेनां चास्य सुदुर्जयाम् || 008c
तथा निवातकवचाः कालखञ्जाश्च दानवाः | 009a
दैवतैरप्यवध्यास्ते एकेन युधि पातिताः || 009c
एकेन हि त्वया कर्ण किं नामेह कृतं पुरा | 010a
एकैकेन यथा तेषां भूमिपाला वशीकृताः || 010c
इन्द्रोऽपि हि न पार्थेन संयुगे योद्धुमर्हति | 011a
यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् || 011c
आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम् | 012a
अविमृश्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि || 012c
अथ वा कुञ्जरं मत्तमेक एव चरन्वने | 013a
अनङ्कुशं समारुह्य नगरं गन्तुमिच्छसि || 013c
समिद्धं पावकं वापि घृतमेदोवसाहुतम् | 014a
घृताक्तश्चीरवासास्त्वं मध्येनोत्तर्तुमिच्छसि || 014c
आत्मानं यः समुद्बध्य कण्ठे बद्ध्वा महाशिलाम् | 015a
समुद्रं प्रतरेद्दोर्भ्यां तत्र किं नाम पौरुषम् || 015c
अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः | 016a
तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः || 016c
अस्माभिरेष निकृतो वर्षाणीह त्रयोदश | 017a
सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति || 017c
एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् | 018a
अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम् || 018c
सह युध्यामहे पार्थमागतं युद्धदुर्मदम् | 019a
सैन्यास्तिष्ठन्तु सन्नद्धा व्यूढानीकाः प्रहारिणः || 019c
द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम् | 020a
सर्वे युध्यामहे पार्थं कर्ण मा साहसं कृथाः || 020c
वयं व्यवसितं पार्थं वज्रपाणिमिवोद्यतम् | 021a
षड्रथाः प्रतियुध्येम तिष्ठेम यदि संहताः || 021c
व्यूढानीकानि सैन्यानि यत्ताः परमधन्विनः | 022a
युध्यामहेऽर्जुनं सङ्ख्ये दानवा वासवं यथा || 022c