वैशम्पायन उवाच || 001
अथ दुर्योधनो राजा समरे भीष्ममब्रवीत् | 001a
द्रोणं च रथशार्दूलं कृपं च सुमहारथम् || 001c
उक्तोऽयमर्थ आचार्यो मया कर्णेन चासकृत् | 002a
पुनरेव च वक्ष्यामि न हि तृप्यामि तं ब्रुवन् || 002c
पराजितैर्हि वस्तव्यं तैश्च द्वादश वत्सरान् | 003a
वने जनपदेऽज्ञातैरेष एव पणो हि नः || 003c
तेषां न तावन्निर्वृत्तं वर्तते तु त्रयोदशम् | 004a
अज्ञातवासं बीभत्सुरथास्माभिः समागतः || 004c
अनिवृत्ते तु निर्वासे यदि बीभत्सुरागतः | 005a
पुनर्द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः || 005c
लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत् | 006a
हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति || 006c
अर्थानां तु पुनर्द्वैधे नित्यं भवति संशयः | 007a
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा || 007c
उत्तरं मार्गमाणानां मत्स्यसेनां युयुत्सताम् | 008a
यदि बीभत्सुरायातस्तेषां कः स्यात्पराङ्मुखः || 008c
त्रिगर्तानां वयं हेतोर्मत्स्यान्योद्धुमिहागताः | 009a
मत्स्यानां विप्रकारांस्ते बहूनस्मानकीर्तयन् || 009c
तेषां भयाभिपन्नानां तदस्माभिः प्रतिश्रुतम् | 010a
प्रथमं तैर्ग्रहीतव्यं मत्स्यानां गोधनं महत् || 010c
सप्तमीमपराह्णे वै तथा नस्तैः समाहितम् | 011a
अष्टम्यां पुनरस्माभिरादित्यस्योदयं प्रति || 011c
ते वा गावो न पश्यन्ति यदि व स्युः पराजिताः | 012a
अस्मान्वाप्यतिसन्धाय कुर्युर्मत्स्येन सङ्गतम् || 012c
अथ वा तानुपायातो मत्स्यो जानपदैः सह | 013a
सर्वया सेनया सार्धमस्मान्योद्धुमुपागतः || 013c
तेषामेव महावीर्यः कश्चिदेव पुरःसरः | 014a
अस्माञ्जेतुमिहायातो मत्स्यो वापि स्वयं भवेत् || 014c
यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः | 015a
सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः || 015c
अथ कस्मात्स्थिता ह्येते रथेषु रथसत्तमाः | 016a
भीष्मो द्रोणः कृपश्चैव विकर्णो द्रौणिरेव च || 016c
सम्भ्रान्तमनसः सर्वे काले ह्यस्मिन्महारथाः | 017a
नान्यत्र युद्धाच्छ्रेयोऽस्ति तथात्मा प्रणिधीयताम् || 017c
आच्छिन्ने गोधनेऽस्माकमपि देवेन वज्रिणा | 018a
यमेन वापि सङ्ग्रामे को हास्तिनपुरं व्रजेत् || 018c
शरैरभिप्रणुन्नानां भग्नानां गहने वने | 019a
को हि जीवेत्पदातीनां भवेदश्वेषु संशयः | 019c
आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् || 019e
जानाति हि मतं तेषामतस्त्रासयतीव नः || 020a
अर्जुनेनास्य सम्प्रीतिमधिकामुपलक्षये || 020c
तथा हि दृष्ट्वा बीभत्सुमुपायान्तं प्रशंसति | 021a
यथा सेना न भज्येत तथा नीतिर्विधीयताम् || 021c
अदेशिका महारण्ये ग्रीष्मे शत्रुवशं गता | 022a
यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् || 022c
अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे | 023a
स्थाने वापि व्रजन्तो वा सदा हेषन्ति वाजिनः || 023c
सदा च वायवो वान्ति नित्यं वर्षति वासवः | 024a
स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा || 024c
किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते | 025a
अन्यत्र कामाद्द्वेषाद्वा रोषाद्वास्मासु केवलात् || 025c
आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः | 026a
नैते महाभये प्राप्ते सम्प्रष्टव्याः कथञ्चन || 026c
प्रासादेषु विचित्रेषु गोष्ठीष्वावसथेषु च | 027a
कथा विचित्राः कुर्वाणाः पण्डितास्तत्र शोभनाः || 027c
बहून्याश्चर्यरूपाणि कुर्वन्तो जनसंसदि | 028a
इष्वस्त्रे चारुसन्धाने पण्डितास्तत्र शोभनाः || 028c
परेषां विवरज्ञाने मनुष्याचरितेषु च | 029a
अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः || 029c
पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः | 030a
विधीयतां तथा नीतिर्यथा वध्येत वै परः || 030c
गावश्चैव प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम् | 031a
आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परान् || 031c