001 उत्तर उवाच || 001a अद्याहमनुगच्छेयं दृढधन्वा गवां पदम् | 001c यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः || 002a तमेव नाधिगच्छामि यो मे यन्ता भवेन्नरः | 002c पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः || 003a अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः | 003c यत्तदासीन्महद्युद्धं तत्र मे सारथिर्हतः || 004a स लभेयं यदि त्वन्यं हययानविदं नरम् | 004c त्वरावानद्य यात्वाहं समुच्छ्रितमहाध्वजम् || 005a विगाह्य तत्परानीकं गजवाजिरथाकुलम् | 005c शस्त्रप्रतापनिर्वीर्यान्कुरूञ्जित्वानये पशून् || 006a दुर्योधनं शान्तनवं कर्णं वैकर्तनं कृपम् | 006c द्रोणं च सह पुत्रेण महेष्वासान्समागतान् || 007a वित्रासयित्वा सङ्ग्रामे दानवानिव वज्रभृत् | 007c अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् || 008a शून्यमासाद्य कुरवः प्रयान्त्यादाय गोधनम् | 008c किं नु शक्यं मया कर्तुं यदहं तत्र नाभवम् || 009a पश्येयुरद्य मे वीर्यं कुरवस्ते समागताः | 009c किं नु पार्थोऽर्जुनः साक्षादयमस्मान्प्रबाधते || 010 वैशम्पायन उवाच || 010a तस्य तद्वचनं स्त्रीषु भाषतः स्म पुनः पुनः | 010c नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् || 011a अथैनमुपसङ्गम्य स्त्रीमध्यात्सा तपस्विनी | 011c व्रीडमानेव शनकैरिदं वचनमब्रवीत् || 012a योऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः | 012c बृहन्नडेति विख्यातः पार्थस्यासीत्स सारथिः || 013a धनुष्यनवरश्चासीत्तस्य शिष्यो महात्मनः | 013c दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान्प्रति || 014a यदा तत्पावको दावमदहत्खाण्डवं महत् | 014c अर्जुनस्य तदानेन सङ्गृहीता हयोत्तमाः || 015a तेन सारथिना पार्थः सर्वभूतानि सर्वशः | 015c अजयत्खाण्डवप्रस्थे न हि यन्तास्ति तादृशः || 016a येयं कुमारी सुश्रोणी भगिनी ते यवीयसी | 016c अस्याः स वचनं वीर करिष्यति न संशयः || 017a यदि वै सारथिः स स्यात्कुरून्सर्वानसंशयम् | 017c जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् || 018a एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत | 018c गच्छ त्वमनवद्याङ्गि तामानय बृहन्नडाम् || 019a सा भ्रात्रा प्रेषिता शीघ्रमगच्छन्नर्तनागृहम् | 019c यत्रास्ते स महाबाहुश्छन्नः सत्रेण पाण्डवः ||