001 वैशम्पायन उवाच || 001a कीचकस्य तु घातेन सानुजस्य विशां पते | 001c अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः || 002a तस्मिन्पुरे जनपदे सञ्जल्पोऽभूच्च सर्वशः | 002c शौर्याद्धि वल्लभो राज्ञो महासत्त्वश्च कीचकः || 003a आसीत्प्रहर्ता च नृणां दारामर्शी च दुर्मतिः | 003c स हतः खलु पापात्मा गन्धर्वैर्दुष्टपूरुषः || 004a इत्यजल्पन्महाराज परानीकविशातनम् | 004c देशे देशे मनुष्याश्च कीचकं दुष्प्रधर्षणम् || 005a अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः | 005c मृगयित्वा बहून्ग्रामान्राष्ट्राणि नगराणि च || 006a संविधाय यथादिष्टं यथादेशप्रदर्शनम् | 006c कृतचिन्ता न्यवर्तन्त ते च नागपुरं प्रति || 007a तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् | 007c द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना || 008a सङ्गतं भ्रातृभिश्चापि त्रिगर्तैश्च महारथैः | 008c दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् || 009a कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा | 009c पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने || 010a निर्जने मृगसङ्कीर्णे नानाद्रुमलतावृते | 010c लताप्रतानबहुले नानागुल्मसमावृते || 011a न च विद्मो गता येन पार्थाः स्युर्दृढविक्रमाः | 011c मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा || 012a गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च | 012c जनाकीर्णेषु देशेषु खर्वटेषु पुरेषु च || 013a नरेन्द्र बहुशोऽन्विष्टा नैव विद्मश्च पाण्डवान् | 013c अत्यन्तभावं नष्टास्ते भद्रं तुभ्यं नरर्षभ || 014a वर्त्मान्यन्विष्यमाणास्तु रथानां रथसत्तम | 014c कञ्चित्कालं मनुष्येन्द्र सूतानामनुगा वयम् || 015a मृगयित्वा यथान्यायं विदितार्थाः स्म तत्त्वतः | 015c प्राप्ता द्वारवतीं सूता ऋते पार्थैः परन्तप || 016a न तत्र पाण्डवा राजन्नापि कृष्णा पतिव्रता | 016c सर्वथा विप्रनष्टास्ते नमस्ते भरतर्षभ || 017a न हि विद्मो गतिं तेषां वासं वापि महात्मनाम् | 017c पाण्डवानां प्रवृत्तिं वा विद्मः कर्मापि वा कृतम् | 017e स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशां पते || 018a अन्वेषणे पाण्डवानां भूयः किं करवामहे | 018c इमां च नः प्रियामीक्ष वाचं भद्रवतीं शुभाम् || 019a येन त्रिगर्ता निकृता बलेन महता नृप | 019c सूतेन राज्ञो मत्स्यस्य कीचकेन महात्मना || 020a स हतः पतितः शेते गन्धर्वैर्निशि भारत | 020c अदृश्यमानैर्दुष्टात्मा सह भ्रातृभिरच्युत || 021a प्रियमेतदुपश्रुत्य शत्रूणां तु पराभवम् | 021c कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् ||