001 वैशम्पायन उवाच || 001a वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा | 001c महारथेषु छन्नेषु मासा दश समत्ययुः || 002a याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते | 002c अवसत्परिचारार्हा सुदुःखं जनमेजय || 003a तथा चरन्तीं पाञ्चालीं सुदेष्णाया निवेशने | 003c सेनापतिर्विराटस्य ददर्श जलजाननाम् || 004a तां दृष्ट्वा देवगर्भाभां चरन्तीं देवतामिव | 004c कीचकः कामयामास कामबाणप्रपीडितः || 005a स तु कामाग्निसन्तप्तः सुदेष्णामभिगम्य वै | 005c प्रहसन्निव सेनानीरिदं वचनमब्रवीत् || 006a नेयं पुरा जातु मयेह दृष्टा राज्ञो विराटस्य निवेशने शुभा | 006c रूपेण चोन्मादयतीव मां भृशं गन्धेन जाता मदिरेव भामिनी || 007a का देवरूपा हृदयङ्गमा शुभे आचक्ष्व मे का च कुतश्च शोभना | 007c चित्तं हि निर्मथ्य करोति मां वशे न चान्यदत्रौषधमद्य मे मतम् || 008a अहो तवेयं परिचारिका शुभा प्रत्यग्ररूपा प्रतिभाति मामियम् | 008c अयुक्तरूपं हि करोति कर्म ते प्रशास्तु मां यच्च ममास्ति किञ्चन || 009a प्रभूतनागाश्वरथं महाधनं समृद्धियुक्तं बहुपानभोजनम् | 009c मनोहरं काञ्चनचित्रभूषणं गृहं महच्छोभयतामियं मम || 010a ततः सुदेष्णामनुमन्त्र्य कीचकस्ततः समभ्येत्य नराधिपात्मजाम् | 010c उवाच कृष्णामभिसान्त्वयंस्तदा मृगेन्द्रकन्यामिव जम्बुको वने || 011a इदं च रूपं प्रथमं च ते वयो निरर्थकं केवलमद्य भामिनि | 011c अधार्यमाणा स्रगिवोत्तमा यथा न शोभसे सुन्दरि शोभना सती || 012a त्यजामि दारान्मम ये पुरातना भवन्तु दास्यस्तव चारुहासिनि | 012c अहं च ते सुन्दरि दासवत्स्थितः सदा भविष्ये वशगो वरानने || 013 द्रौपद्युवाच || 013a अप्रार्थनीयामिह मां सूतपुत्राभिमन्यसे | 013c विहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिकाम् || 014a परदारास्मि भद्रं ते न युक्तं त्वयि साम्प्रतम् | 014c दयिताः प्राणिनां दारा धर्मं समनुचिन्तय || 015a परदारे न ते बुद्धिर्जातु कार्या कथञ्चन | 015c विवर्जनं ह्यकार्याणामेतत्सत्पुरुषव्रतम् || 016a मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः | 016c अयशः प्राप्नुयाद्घोरं सुमहत्प्राप्नुयाद्भयम् || 017a मा सूतपुत्र हृष्यस्व माद्य त्यक्ष्यसि जीवितम् | 017c दुर्लभामभिमन्वानो मां वीरैरभिरक्षिताम् || 018a न चाप्यहं त्वया शक्या गन्धर्वाः पतयो मम | 018c ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः || 019a अशक्यरूपैः पुरुषैरध्वानं गन्तुमिच्छसि | 019c यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम् || 019e तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि | 020a अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः समुद्रपारं यदि वा प्रधावसि | 020c तथापि तेषां न विमोक्षमर्हसि प्रमाथिनो देवसुता हि मे वराः || 021a त्वं कालरात्रीमिव कश्चिदातुरः किं मां दृढं प्रार्थयसेऽद्य कीचक | 021c किं मातुरङ्के शयितो यथा शिशुश्चन्द्रं जिघृक्षुरिव मन्यसे हि माम् ||