001 युधिष्ठिर उवाच || 001a किं त्वं नकुल कुर्वाणस्तत्र तात चरिष्यसि | 001c सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः || 002 नकुल उवाच || 002a अश्वबन्धो भविष्यामि विराटनृपतेरहम् | 002c ग्रन्थिको नाम नाम्नाहं कर्मैतत्सुप्रियं मम || 003a कुशलोऽस्म्यश्वशिक्षायां तथैवाश्वचिकित्सिते | 003c प्रियाश्च सततं मेऽश्वाः कुरुराज यथा तव || 004a ये मामामन्त्रयिष्यन्ति विराटनगरे जनाः | 004c तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा || 005 युधिष्ठिर उवाच || 005a सहदेव कथं तस्य समीपे विहरिष्यसि 005c किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि || 006 सहदेव उवाच || 006a गोसङ्ख्याता भविष्यामि विराटस्य महीपतेः | 006c प्रतिषेद्धा च दोग्धा च सङ्ख्याने कुशलो गवाम् || 007a तन्तिपाल इति ख्यातो नाम्ना विदितमस्तु ते | 007c निपुणं च चरिष्यामि व्येतु ते मानसो ज्वरः || 008a अहं हि भवता गोषु सततं प्रकृतः पुरा | 008c तत्र मे कौशलं कर्म अवबुद्धं विशां पते || 009a लक्षणं चरितं चापि गवां यच्चापि मङ्गलम् | 009c तत्सर्वं मे सुविदितमन्यच्चापि महीपते || 010a वृषभानपि जानामि राजन्पूजितलक्षणान् | 010c येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते || 011a सोऽहमेवं चरिष्यामि प्रीतिरत्र हि मे सदा | 011c न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव || 012 युधिष्ठिर उवाच || 012a इयं तु नः प्रिया भार्या प्राणेभ्योऽपि गरीयसी | 012c मातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा || 013a केन स्म कर्मणा कृष्णा द्रौपदी विचरिष्यति | 013c न हि किञ्चिद्विजानाति कर्म कर्तुं यथा स्त्रियः || 014a सुकुमारी च बाला च राजपुत्री यशस्विनी | 014c पतिव्रता महाभागा कथं नु विचरिष्यति || 015a माल्यगन्धानलङ्कारान्वस्त्राणि विविधानि च | 015c एतान्येवाभिजानाति यतो जाता हि भामिनी || 016 द्रौपद्युवाच || 016a सैरन्ध्र्योऽरक्षिता लोके भुजिष्याः सन्ति भारत | 016c नैवमन्याः स्त्रियो यान्ति इति लोकस्य निश्चयः || 017a साहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि | 017c आत्मगुप्ता चरिष्यामि यन्मां त्वमनुपृच्छसि || 018a सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् | 018c सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् || 019 युधिष्ठिर उवाच || 019a कल्याणं भाषसे कृष्णे कुले जाता यथा वदेत् | 019c न पापमभिजानासि साधु साध्वीव्रते स्थिता ||