भीम उवाच || 001
पौरोगवो ब्रुवाणोऽहं बल्लवो नाम नामतः | 001a
उपस्थास्यामि राजानं विराटमिति मे मतिः || 001c
सूपानस्य करिष्यामि कुशलोऽस्मि महानसे | 002a
कृतपूर्वाणि यैरस्य व्यञ्जनानि सुशिक्षितैः | 002c
तानप्यभिभविष्यामि प्रीतिं सञ्जनयन्नहम् || 002e
आहरिष्यामि दारूणां निचयान्महतोऽपि च | 003a
तत्प्रेक्ष्य विपुलं कर्म राजा प्रीतो भविष्यति || 003c
द्विपा वा बलिनो राजन्वृषभा वा महाबलाः | 004a
विनिग्राह्या यदि मया निग्रहीष्यामि तानपि || 004c
ये च केचिन्नियोत्स्यन्ति समाजेषु नियोधकाः | 005a
तानहं निहनिष्यामि प्रीतिं तस्य विवर्धयन् || 005c
न त्वेतान्युध्यमानान्वै हनिष्यामि कथञ्चन | 006a
तथैतान्पातयिष्यामि यथा यास्यन्ति न क्षय || 006c
आरालिको गोविकर्ता सूपकर्ता नियोधकः | 007a
आसं युधिष्ठिरस्याहमिति वक्ष्यामि पृच्छतः || 007c
आत्मानमात्मना रक्षंश्चरिष्यामि विशां पते | 008a
इत्येतत्प्रतिजानामि विहरिष्याम्यहं यथा || 008c
युधिष्ठिर उवाच || 009
यमग्निर्ब्राह्मणो भूत्वा समागच्छन्नृणां वरम् | 009a
दिधक्षुः खाण्डवं दावं दाशार्हसहितं पुरा || 009c
महाबलं महाबाहुमजितं कुरुनन्दनम् | 010a
सोऽयं किं कर्म कौन्तेयः करिष्यति धनञ्जयः || 010c
योऽयमासाद्य तं दावं तर्पयामास पावकम् | 011a
विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् | 011c
श्रेष्ठः प्रतियुधां नाम सोऽर्जुनः किं करिष्यति || 011e
सूर्यः प्रतपतां श्रेष्ठो द्विपदां ब्राह्मणो वरः | 012a
आशीविषश्च सर्पाणामग्निस्तेजस्विनां वरः || 012c
आयुधानां वरो वर्जः ककुद्मी च गवां वरः | 013a
ह्रदानामुदधिः श्रेष्ठः पर्जन्यो वर्षतां वरः || 013c
धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो वरः | 014a
पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा || 014c
यथैतानि विशिष्टानि जात्यां जात्यां वृकोदर | 015a
एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् || 015c
सोऽयमिन्द्रादनवरो वासुदेवाच्च भारत | 016a
गाण्डीवधन्वा श्वेताश्वो बीभत्सुः किं करिष्यति || 016c
उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि | 017a
दिव्यान्यस्त्राण्यवाप्तानि देवरूपेण भास्वता || 017c
यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम् | 018a
यस्य बाहू समौ दीर्घौ ज्याघातकठिनत्वचौ | 018c
दक्षिणे चैव सव्ये च गवामिव वहः कृतः || 018e
हिमवानिव शैलानां समुद्रः सरितामिव | 019a
त्रिदशानां यथा शक्रो वसूनामिव हव्यवाट् || 019c
मृगाणामिव शार्दूलो गरुडः पततामिव | 020a
वरः सन्नह्यमानानामर्जुनः किं करिष्यति || 020c
अर्जुन उवाच || 021
प्रतिज्ञां षण्ढकोऽस्मीति करिष्यामि महीपते | 021a
ज्याघातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ || 021c
कर्णयोः प्रतिमुच्याहं कुण्डले ज्वलनोपमेन | 022a
वेणीकृतशिरा राजन्नाम्ना चैव बृहन्नडा || 022c
पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः| 023a
रमयिष्ये महीपालमन्यांश्चान्तःपुरे जनान् || 023c
गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा | 024a
शिक्षयिष्याम्यहं राजन्विराटभवने स्त्रियः || 024c
प्रजानां समुदाचारं बहु कर्मकृतं वदन् | 025a
छादयिष्यामि कौन्तेय माययात्मानमात्मना || 025c
युधिष्ठिरस्य गेहेऽस्मि द्रौपद्याः परिचारिका | 026a
उषितास्मीति वक्ष्यामि पृष्टो राज्ञा च भारत || 026c
एतेन विधिना छन्नः कृतकेन यथा नलः | 027a
विहरिष्यामि राजेन्द्र विराटभवने सुखम् || 027c