लोमश उवाच 001
भगीरथवचः श्रुत्वा प्रियार्थं च दिवौकसाम् 001a
एवमस्त्विति राजानं भगवान्प्रत्यभाषत 001c
धारयिष्ये महाबाहो गगनात्प्रच्युतां शिवाम् 002a
दिव्यां देवनदीं पुण्यां त्वत्कृते नृपसत्तम 002c
एवमुक्त्वा महाबाहो हिमवन्तमुपागमत् 003a
संवृतः पार्षदैर्घोरैर्नानाप्रहरणोद्यतैः 003c
ततः स्थित्वा नरश्रेष्ठं भगीरथमुवाच ह 004a
प्रयाचस्व महाबाहो शैलराजसुतां नदीम् 004c
पतमानां सरिच्छ्रेष्ठां धारयिष्ये त्रिविष्टपात् 004e
एतच्छ्रुत्वा वचो राजा शर्वेण समुदाहृतम् 005a
प्रयतः प्रणतो भूत्वा गङ्गां समनुचिन्तयत् 005c
ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता 006a
ईशानं च स्थितं दृष्ट्वा गगनात्सहसा च्युता 006c
तां प्रच्युतां ततो दृष्ट्वा देवाः सार्धं महर्षिभिः 007a
गन्धर्वोरगरक्षांसि समाजग्मुर्दिदृक्षया 007c
ततः पपात गगनाद्गङ्गा हिमवतः सुता 008a
समुद्भ्रान्तमहावर्ता मीनग्राहसमाकुला 008c
तां दधार हरो राजन्गङ्गां गगनमेखलाम् 009a
ललाटदेशे पतितां मालां मुक्तामयीमिव 009c
सा बभूव विसर्पन्ती त्रिधा राजन्समुद्रगा 010a
फेनपुञ्जाकुलजला हंसानामिव पङ्क्तयः 010c
क्वचिदाभोगकुटिला प्रस्खलन्ती क्वचित्क्वचित् 011a
स्वफेनपटसंवीता मत्तेव प्रमदाव्रजत् 011c
क्वचित्सा तोयनिनदैर्नदन्ती नादमुत्तमम् 011e
एवं प्रकारान्सुबहून्कुर्वन्ती गगनाच्च्युता 012a
पृथिवीतलमासाद्य भगीरथमथाब्रवीत् 012c
दर्शयस्व महाराज मार्गं केन व्रजाम्यहम् 013a
त्वदर्थमवतीर्णास्मि पृथिवीं पृथिवीपते 013c
एतच्छ्रुत्वा वचो राजा प्रातिष्ठत भगीरथः 014a
यत्र तानि शरीराणि सागराणां महात्मनाम् 014c
पावनार्थं नरश्रेष्ठ पुण्येन सलिलेन ह 014e
गङ्गाया धारणं कृत्वा हरो लोकनमस्कृतः 015a
कैलासं पर्वतश्रेष्ठं जगाम त्रिदशैः सह 015c
समुद्रं च समासाद्य गङ्गया सहितो नृपः 016a
पूरयामास वेगेन समुद्रं वरुणालयम् 016c
दुहितृत्वे च नृपतिर्गङ्गां समनुकल्पयत् 017a
पितॄणां चोदकं तत्र ददौ पूर्णमनोरथः 017c
एतत्ते सर्वमाख्यातं गङ्गा त्रिपथगा यथा 018a
पूरणार्थं समुद्रस्य पृथिवीमवतारिता 018c
समुद्रश्च यथा पीतः कारणार्थे महात्मना 019a
वातापिश्च यथा नीतः क्षयं स ब्रह्महा प्रभो 019c
अगस्त्येन महाराज यन्मां त्वं परिपृच्छसि 019e