वैशम्पायन उवाच 001
स ददर्श पुरीं रम्यां सिद्धचारणसेविताम् 001a
सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम् 001c
तत्र सौगन्धिकानां स द्रुमाणां पुण्यगन्धिनाम् 002a
उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना 002c
नन्दनं च वनं दिव्यमप्सरोगणसेवितम् 003a
ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः 003c
नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना 004a
स लोकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः 004c
नायज्वभिर्नानृतकैर्न वेदश्रुतिवर्जितैः 005a
नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः 005c
नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथञ्चन 006a
पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः 006c
स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम् 007a
प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम् 007c
तत्र देवविमानानि कामगानि सहस्रशः 008a
संस्थितान्यभियातानि ददर्शायुतशस्तदा 008c
संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः 009a
पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः 009c
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः 010a
हृष्टाः सम्पूजयामासुः पार्थमक्लिष्टकारिणम् 010c
आशीर्वादैः स्तूयमानो दिव्यवादित्रनिस्वनैः 011a
प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम् 011c
नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम् 012a
इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः 012c
तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनावपि 013a
आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः 013c
राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः 014a
तुम्बुरुर्नारदश्चैव गन्धर्वौ च हहाहुहू 014c
तान्सर्वान्स समागम्य विधिवत्कुरुनन्दनः 015a
ततोऽपश्यद्देवराजं शतक्रतुमरिन्दमम् 015c
ततः पार्थो महाबाहुरवतीर्य रथोत्तमात् 016a
ददर्श साक्षाद्देवेन्द्रं पितरं पाकशासनम् 016c
पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा 017a
दिव्यगन्धाधिवासेन व्यजनेन विधूयता 017c
विश्वावसुप्रभृतिभिर्गन्धर्वैः स्तुतिवन्दनैः 018a
स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः 018c
ततोऽभिगम्य कौन्तेयः शिरसाभ्यनमद्बली 019a
स चैनमनुवृत्ताभ्यां भुजाभ्यां प्रत्यगृह्णत 019c
ततः शक्रासने पुण्ये देवराजर्षिपूजिते 020a
शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके 020c
मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरहा 021a
अङ्कमारोपयामास प्रश्रयावनतं तदा 021c
सहस्राक्षनियोगात्स पार्थः शक्रासनं तदा 022a
अध्यक्रामदमेयात्मा द्वितीय इव वासवः 022c
ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम् 023a
पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन् 023c
परिमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ 024a
ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ 024c
वज्रग्रहणचिह्नेन करेण बलसूदनः 025a
मुहुर्मुहुर्वज्रधरो बाहू संस्फालयञ्शनैः 025c
स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक् 026a
हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा 026c
एकासनोपविष्टौ तौ शोभयाञ्चक्रतुः सभाम् 027a
सूर्याचन्द्रमसौ व्योम्नि चतुर्दश्यामिवोदितौ 027c
तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना 028a
गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु 028c
घृताची मेनका रम्भा पूर्वचित्तिः स्वयम्प्रभा 029a
उर्वशी मिश्रकेशी च डुण्डुर्गौरी वरूथिनी 029c
गोपाली सहजन्या च कुम्भयोनिः प्रजागरा 030a
चित्रसेना चित्रलेखा सहा च मधुरस्वरा 030c
एताश्चान्याश्च ननृतुस्तत्र तत्र वराङ्गनाः 031a
चित्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः 031c
महाकटितटश्रोण्यः कम्पमानैः पयोधरैः 032a
कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहराः 032c