वैशम्पायन उवाच 001
तस्य सम्पश्यतस्त्वेव पिनाकी वृषभध्वजः 001a
जगामादर्शनं भानुर्लोकस्येवास्तमेयिवान् 001c
ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा 002a
मया साक्षान्महादेवो दृष्ट इत्येव भारत 002c
धन्योऽस्म्यनुगृहीतोऽस्मि यन्मया त्र्यम्बको हरः 003a
पिनाकी वरदो रूपी दृष्टः स्पृष्टश्च पाणिना 003c
कृतार्थं चावगच्छामि परमात्मानमात्मना 004a
शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम् 004c
ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः 005a
यादोगणवृतः श्रीमानाजगाम जलेश्वरः 005c
नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैश्च दैवतैः 006a
वरुणो यादसां भर्ता वशी तं देशमागमत् 006c
अथ जाम्बूनदवपुर्विमानेन महार्चिषा 007a
कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः 007c
विद्योतयन्निवाकाशमद्भुतोपमदर्शनः 008a
धनानामीश्वरः श्रीमानर्जुनं द्रष्टुमागतः 008c
तथा लोकान्तकृच्छ्रीमान्यमः साक्षात्प्रतापवान् 009a
मूर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः 009c
दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत् 010a
वैवस्वतो धर्मराजो विमानेनावभासयन् 010c
त्रीँल्लोकान्गुह्यकांश्चैव गन्धर्वांश्च सपन्नगान् 011a
द्वितीय इव मार्तण्डो युगान्ते समुपस्थिते 011c
भानुमन्ति विचित्राणि शिखराणि महागिरेः 012a
समास्थायार्जुनं तत्र ददृशुस्तपसान्वितम् 012c
ततो मुहूर्ताद्भगवानैरावतशिरोगतः 013a
आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः 013c
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 014a
शुशुभे तारकाराजः सितमभ्रमिवास्थितः 014c
संस्तूयमानो गन्धर्वैरृषिभिश्च तपोधनैः 015a
शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः 015c
अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम् 016a
यमः परमधर्मज्ञो दक्षिणां दिशमास्थितः 016c
अर्जुनार्जुन पश्यास्माँल्लोकपालान्समागतान् 017a
दृष्टिं ते वितरामोऽद्य भवानर्हो हि दर्शनम् 017c
पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः 018a
नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः 018c
त्वं वासवसमुद्भूतो महावीर्यपराक्रमः 018e
क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम् 019a
दानवाश्च महावीर्या ये मनुष्यत्वमागताः 019c
निवातकवचाश्चैव संसाध्याः कुरुनन्दन 019e
पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः 020a
कर्णः स सुमहावीर्यस्त्वया वध्यो धनञ्जय 020c
अंशाश्च क्षितिसम्प्राप्ता देवगन्धर्वरक्षसाम् 021a
त्वया निपातिता युद्धे स्वकर्मफलनिर्जिताम् 021c
गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन 021e
अक्षया तव कीर्तिश्च लोके स्थास्यति फल्गुन 022a
त्वया साक्षान्महादेवस्तोषितो हि महामृधे 022c
लघ्वी वसुमती चापि कर्तव्या विष्णुना सह 022e
गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम् 023a
अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि 023c
प्रतिजग्राह तत्पार्थो विधिवत्कुरुनन्दनः 024a
समन्त्रं सोपचारं च समोक्षं सनिवर्तनम् 024c
ततो जलधरश्यामो वरुणो यादसां पतिः 025a
पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः 025c
पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः 026a
पश्य मां पृथुताम्राक्ष वरुणोऽस्मि जलेश्वरः 026c
मया समुद्यतान्पाशान्वारुणाननिवारणान् 027a
प्रतिगृह्णीष्व कौन्तेय सरहस्यनिवर्तनान् 027c
एभिस्तदा मया वीर सङ्ग्रामे तारकामये 028a
दैतेयानां सहस्राणि संयतानि महात्मनाम् 028c
तस्मादिमान्महासत्त्व मत्प्रसादात्समुत्थितान् 029a
गृहाण न हि ते मुच्येदन्तकोऽप्याततायिनः 029c
अनेन त्वं यदास्त्रेण सङ्ग्रामे विचरिष्यसि 030a
तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः 030c
ततः कैलासनिलयो धनाध्यक्षोऽभ्यभाषत 031a
दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च 031c
सव्यसाचिन्महाबाहो पूर्वदेव सनातन 032a
सहास्माभिर्भवाञ्श्रान्तः पुराकल्पेषु नित्यशः 032c
मत्तोऽपि त्वं गृहाणास्त्रमन्तर्धानं प्रियं मम 033a
ओजस्तेजोद्युतिहरं प्रस्वापनमरातिहन् 033c
ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः 034a
कौबेरमपि जग्राह दिव्यमस्त्रं महाबलः 034c
ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम् 035a
सान्त्वयञ्श्लक्ष्णया वाचा मेघदुन्दुभिनिस्वनः 035c
कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः 036a
परां सिद्धिमनुप्राप्तः साक्षाद्देवगतिं गतः 036c
देवकार्यं हि सुमहत्त्वया कार्यमरिन्दम 037a
आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते 037c
रथो मातलिसंयुक्त आगन्ता त्वत्कृते महीम् 038a
तत्र तेऽहं प्रदास्यामि दिव्यान्यस्त्राणि कौरव 038c
तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि 039a
जगाम विस्मयं धीमान्कुन्तीपुत्रो धनञ्जयः 039c
ततोऽर्जुनो महातेजा लोकपालान्समागतान् 040a
पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि 040c
ततः प्रतिययुर्देवाः प्रतिपूज्य धनञ्जयम् 041a
यथागतेन विबुधाः सर्वे काममनोजवाः 041c
ततोऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्षभः 042a
कृतार्थमिव चात्मानं स मेने पूर्णमानसः 042c