युधिष्ठिर उवाच 001
आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम् 001a
राजानं सोमदत्तं च महाराजं च बाह्लिकम् 001c
द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च 002a
विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः 002c
युयुत्सुं सञ्जयं चैव तथैवान्यान्सभासदः 003a
सर्वानामन्त्र्य गच्छामि द्रष्टास्मि पुनरेत्य वः 003c
वैशम्पायन उवाच 004
न च किञ्चित्तदोचुस्ते ह्रिया सन्तो युधिष्ठिरम् 004a
मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः 004c
विदुर उवाच 005
आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति 005a
सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता 005c
इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि 006a
इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः 006c
युधिष्ठिर विजानीहि ममेदं भरतर्षभ 007a
नाधर्मेण जितः कश्चिद्व्यथते वै पराजयात् 007c
त्वं वै धर्मान्विजानीषे युधां वेत्ता धनञ्जयः 008a
हन्तारीणां भीमसेनो नकुलस्त्वर्थसङ्ग्रही 008c
संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः 009a
धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी 009c
अन्योन्यस्य प्रियाः सर्वे तथैव प्रियवादिनः 010a
परैरभेद्याः सन्तुष्टाः को वो न स्पृहयेदिह 010c
एष वै सर्वकल्याणः समाधिस्तव भारत 011a
नैनं शत्रुर्विषहते शक्रेणापि समोऽच्युत 011c
हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा 012a
द्वैपायनेन कृष्णेन नगरे वारणावते 012c
भृगुतुङ्गे च रामेण दृषद्वत्यां च शम्भुना 013a
अश्रौषीरसितस्यापि महर्षेरञ्जनं प्रति 013c
द्रष्टा सदा नारदस्य धौम्यस्तेऽयं पुरोहितः 014a
मा हार्षीः साम्पराये त्वं बुद्धिं तामृषिपूजिताम् 014c
पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव 015a
शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्मोपसेवया 015c
ऐन्द्रे जये धृतमना याम्ये कोपविधारणे 016a
विसर्गे चैव कौबेरे वारुणे चैव संयमे 016c
आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम् 017a
भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात् 017c
वायोर्बलं विद्धि स त्वं भूतेभ्यश्चात्मसम्भवम् 018a
अगदं वोऽस्तु भद्रं वो द्रक्ष्यामि पुनरागतान् 018c
आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः 019a
यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर 019c
आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत 020a
कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामः पुनरागतम् 020c
वैशम्पायन उवाच 021
एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः 021a
भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः 021c