शकुनिरुवाच 001
दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम् 001a
भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा 001c
अनेकैरभ्युपायैश्च त्वयारब्धाः पुरासकृत् 002a
विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः 002c
तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह 003a
सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान् 003c
लब्धश्च नाभिभूतोऽर्थः पित्र्योंऽशः पृथिवीपते 004a
विवृद्धस्तेजसा तेषां तत्र का परिदेवना 004c
धनञ्जयेन गाण्डीवमक्षय्यौ च महेषुधी 005a
लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् 005c
तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः 006a
कृता वशे महीपालास्तत्र का परिदेवना 006c
अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम् 007a
सभां तां कारयामास सव्यसाची परन्तपः 007c
तेन चैव मयेनोक्ताः किङ्करा नाम राक्षसाः 008a
वहन्ति तां सभां भीमास्तत्र का परिदेवना 008c
यच्चासहायतां राजन्नुक्तवानसि भारत 009a
तन्मिथ्या भ्रातरो हीमे सहायास्ते महारथाः 009c
द्रोणस्तव महेष्वासः सह पुत्रेण धीमता 010a
सूतपुत्रश्च राधेयो गौतमश्च महारथः 010c
अहं च सह सोदर्यैः सौमदत्तिश्च वीर्यवान् 011a
एतैस्त्वं सहितः सर्वैर्जय कृत्स्नां वसुन्धराम् 011c
दुर्योधन उवाच 012
त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः 012a
एतानेव विजेष्यामि यदि त्वमनुमन्यसे 012c
एतेषु विजितेष्वद्य भविष्यति मही मम 013a
सर्वे च पृथिवीपालाः सभा सा च महाधना 013c
शकुनिरुवाच 014
धनञ्जयो वासुदेवो भीमसेनो युधिष्ठिरः 014a
नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः 014c
नैते युधि बलाज्जेतुं शक्याः सुरगणैरपि 015a
महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः 015c
अहं तु तद्विजानामि विजेतुं येन शक्यते 016a
युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च 016c
दुर्योधन उवाच 017
अप्रमादेन सुहृदामन्येषां च महात्मनाम् 017a
यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल 017c
शकुनिरुवाच 018
द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् 018a
समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम् 018c
देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि 019a
त्रिषु लोकेषु कौन्तेयं तं त्वं द्यूते समाह्वय 019c
तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम् 020a
राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ 020c
इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय 021a
अनुज्ञातस्तु ते पित्रा विजेष्ये तं न संशयः 021c
दुर्योधन उवाच 022
त्वमेव कुरुमुख्याय धृतराष्ट्राय सौबल 022a
निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम् 022c