001 जनमेजय उवाच ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो 001a
धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय 001c
002 वैशम्पायन उवाच दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा 002a
दुःसहो दुःशलश्चैव जलसन्धः समः सहः 002c
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः 003a
दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च 003c
विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः 004a
चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः 004c
दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः 005a
ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ 005c
सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ 006a
चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः 006c
अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः 007a
भीमवेगो भीमबलो बलाकी बलवर्धनः 007c
उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः 008a
दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः 008c
दृढसन्धो जरासन्धः सत्यसन्धः सदःसुवाक् 009a
उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः 009c
अपराजितः पण्डितको विशालाक्षो दुरावरः 010a
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ 010c
आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ 011a
कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः 011c
उग्रो भीमरथो वीरो वीरबाहुरलोलुपः 012a
अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः 012c
अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः 013a
दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः 013c
कुण्डाशी विरजाश्चैव दुःशला च शताधिका 014a
एतदेकशतं राजन्कन्या चैका प्रकीर्तिता 014c
नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप 015a
सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः 015c
सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः 016a
सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः 016c
सर्वेषामनुरूपाश्च कृता दारा महीपते 017a
धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा 017c
दुःशलां समये राजा सिन्धुराजाय भारत 018a
जयद्रथाय प्रददौ सौबलानुमते तदा 018c