वैशम्पायन उवाच 001
ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी 001a
पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत 001c
धर्मं च पितृवंशं च मातृवंशं च मानिनी 002a
प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् 002c
शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः 003a
त्वयि पिण्डश्च कीर्तिश्च सन्तानं च प्रतिष्ठितम् 003c
यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् 004a
यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः 004c
वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च 005a
विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः 005c
व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये 006a
प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव 006c
तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर 007a
कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि 007c
मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते 008a
बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ 008c
इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे 009a
रूपयौवनसम्पन्ने पुत्रकामे च भारत 009c
तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः 010a
मन्नियोगान्महाभाग धर्मं कर्तुमिहार्हसि 010c
राज्ये चैवाभिषिच्यस्व भारताननुशाधि च 011a
दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् 011c
तथोच्यमानो मात्रा च सुहृद्भिश्च परन्तपः 012a
प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः 012c
असंशयं परो धर्मस्त्वया मातरुदाहृतः 013a
त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् 013c
जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे 014a
स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः 014c
परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः 015a
यद्वाप्यधिकमेताभ्यां न तु सत्यं कथञ्चन 015c
त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः 016a
ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् 016c
प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम् 017a
त्यजेच्छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत् 017c
विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् 018a
न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथञ्चन 018c
एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा 019a
माता सत्यवती भीष्ममुवाच तदनन्तरम् 019c
जानामि ते स्थितिं सत्ये परां सत्यपराक्रम 020a
इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा 020c
जानामि चैव सत्यं तन्मदर्थं यदभाषथाः 021a
आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम् 021c
यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् 022a
सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप 022c
लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् 023a
धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् 023c
राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः 024a
सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते 024c
शन्तनोरपि सन्तानं यथा स्यादक्षयं भुवि 025a
तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् 025c
श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः 026a
आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च 026c