वैशम्पायन उवाच 001
समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा 001a
प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् 001c
ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च 002a
भ्राजसे विद्यया चैव तपसा च दमेन च 002c
ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः 003a
तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः 003c
एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन 004a
व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि 004c
स समावृत्तविद्यो मां भक्तां भजितुमर्हसि 005a
गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् 005c
कच उवाच 006
पूज्यो मान्यश्च भगवान्यथा तव पिता मम 006a
तथा त्वमनवद्याङ्गि पूजनीयतरा मम 006c
आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः 007a
त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम 007c
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव 008a
देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि 008c
देवयान्युवाच 009
गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः 009a
तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम 009c
असुरैर्हन्यमाने च कच त्वयि पुनः पुनः 010a
तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे 010c
सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् 011a
न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् 011c
कच उवाच 012
अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते 012a
प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे 012c
यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने 013a
तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि 013c
भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने 014a
सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम 014c
आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि 015a
अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे 015c
अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम 015e
देवयान्युवाच 016
यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः 016a
ततः कच न ते विद्या सिद्धिमेषा गमिष्यति 016c
कच उवाच 017
गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः 017a
गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम् 017c
आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया 018a
शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः 018c
तस्माद्भवत्या यः कामो न तथा स भविष्यति 019a
ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति 019c
फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा 020a
अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति 020c
वैशम्पायन उवाच 021
एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा 021a
त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः 021c
तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः 022a
बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः 022c
यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम् 023a
न ते यशः प्रणशिता भागभाङ् नो भविष्यसि 023c