वैशम्पायन उवाच 3001
स कदाचिन्महाबाहुः प्रभूतबलवाहनः 3001a
वनं जगाम गहनं हयनागशतैर्वृतः 3001c
खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः 3002a
प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः 3002c
सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः 3003a
रथनेमिस्वनैश्चापि सनागवरबृंहितैः 3003c
हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः 3004a
आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे 3004c
प्रासादवरशृङ्गस्थाः परया नृपशोभया 3005a
ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम् 3005c
शक्रोपमममित्रघ्नं परवारणवारणम् 3006a
पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे 3006c
अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः 3007a
यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः 3007c
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम् 3008a
तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि 3008c
तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः 3009a
निर्ययौ परया प्रीत्या वनं मृगजिघांसया 3009c
सुदूरमनुजग्मुस्तं पौरजानपदास्तदा 3010a
न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह 3010c
सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः 3011a
महीमापूरयामास घोषेण त्रिदिवं तथा 3011c
स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् 3012a
बिल्वार्कखदिराकीर्णं कपित्थधवसङ्कुलम् 3012c
विषमं पर्वतप्रस्थैरश्मभिश्च समावृतम् 3013a
निर्जलं निर्मनुष्यं च बहुयोजनमायतम् 3013c
मृगसङ्घैर्वृतं घोरैरन्यैश्चापि वनेचरैः 3013e
तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः 3014a
लोडयामास दुःषन्तः सूदयन्विविधान्मृगान् 3014c
बाणगोचरसम्प्राप्तांस्तत्र व्याघ्रगणान्बहून् 3015a
पातयामास दुःषन्तो निर्बिभेद च सायकैः 3015c
दूरस्थान्सायकैः कांश्चिदभिनत्स नरर्षभः 3016a
अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत 3016c
कांश्चिदेणान्स निर्जघ्ने शक्त्या शक्तिमतां वरः 3017a
गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः 3017c
तोमरैरसिभिश्चापि गदामुसलकर्पणैः 3018a
चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् 3018c
राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः 3019a
लोड्यमानं महारण्यं तत्यजुश्च महामृगाः 3019c
तत्र विद्रुतसङ्घानि हतयूथपतीनि च 3020a
मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः 3020c
शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः 3021a
व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः 3021c
क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि 3022a
केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः 3022c
केचिदग्निमथोत्पाद्य समिध्य च वनेचराः 3023a
भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा 3023c
तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः 3024a
सङ्कोच्याग्रकरान्भीताः प्रद्रवन्ति स्म वेगिताः 3024c
शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु 3025a
वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् 3025c
तद्वनं बलमेघेन शरधारेण संवृतम् 3026a
व्यरोचन्महिषाकीर्णं राज्ञा हतमहामृगम् 3026c