जनमेजय उवाच 001
कथितं वै समासेन त्वया सर्वं द्विजोत्तम 001a
महाभारतमाख्यानं कुरूणां चरितं महत् 001c
कथां त्वनघ चित्रार्थामिमां कथयति त्वयि 002a
विस्तरश्रवणे जातं कौतूहलमतीव मे 002c
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति 003a
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् 003c
न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः 004a
अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः 004c
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः 005a
प्रयुज्यमानान्सङ्क्लेशान्क्षान्तवन्तो दुरात्मनाम् 005c
कथं नागायुतप्राणो बाहुशाली वृकोदरः 006a
परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम 006c
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः 007a
शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा 007c
कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा 008a
अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः 008c
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् 009a
अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः 009c
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः 010a
अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनञ्जयः 010c
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन 011a
यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः 011c
वैशम्पायन उवाच 012
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः 012a
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः 012c
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् 013a
सत्यवत्यात्मजेनेह व्याख्यातममितौजसा 013c
य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः 014a
ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् 014c
इदं हि वेदैः समितं पवित्रमपि चोत्तमम् 015a
श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् 015c
अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते 016a
इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी 016c
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् 017a
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते 017c
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् 018a
इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः 018c
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा 019a
महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् 019c
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् 020a
महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा 020c
अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम् 021a
मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना 021c
सम्प्रत्याचक्षते चैव आख्यास्यन्ति तथापरे 022a
पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः 022c
शरीरेण कृतं पापं वाचा च मनसैव च 023a
सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा 023c
भारतानां महज्जन्म शृण्वतामनसूयताम् 024a
नास्ति व्याधिभयं तेषां परलोकभयं कुतः 024c
धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च 025a
कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा 025c
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् 026a
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् 026c
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः 027a
ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते 027c
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु 028a
धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति 028c
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः 029a
अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितॄनपि 029c
अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन् 030a
तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते 030c
भारतानां महज्जन्म महाभारतमुच्यते 031a
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते 031c
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः 032a
महाभारतमाख्यानं कृतवानिदमुत्तमम् 032c
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ 033a
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् 033c