शौनक उवाच 001
जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः 001a
शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् 001c
सूत उवाच 002
तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः 002a
तपो विपुलमातस्थे वायुभक्षो यतव्रतः 002c
गन्धमादनमासाद्य बदर्यां च तपोरतः 003a
गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे 003c
तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च 004a
एकान्तशीली नियतः सततं विजितेन्द्रियः 004c
तप्यमानं तपो घोरं तं ददर्श पितामहः 005a
परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् 005c
तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः 006a
किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु 006c
त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ 007a
ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम् 007c
शेष उवाच 008
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः 008a
सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् 008c
अभ्यसूयन्ति सततं परस्परममित्रवत् 009a
ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत 009c
न मर्षयन्ति सततं विनतां ससुतां च ते 010a
अस्माकं चापरो भ्राता वैनतेयः पितामह 010c
तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः 011a
वरप्रदानात्स पितुः कश्यपस्य महात्मनः 011c
सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् 012a
कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः 012c
ब्रह्मोवाच 013
जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम् 013a
मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम् 013c
कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम 014a
भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि 014c
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम् 015a
दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि 015c
दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम 016a
अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा 016c
शेष उवाच 017
एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह 017a
धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर 017c
ब्रह्मोवाच 018
प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च 018a
त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् 018c
इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च 019a
त्वं शेष सम्यक्चलितां यथावत्सङ्गृह्य तिष्ठस्व यथाचला स्यात् 019c
शेष उवाच 020
यथाह देवो वरदः प्रजापतिर्महीपतिर्भूतपतिर्जगत्पतिः 020a
तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते 020c
ब्रह्मोवाच 021
अधो महीं गच्छ भुजङ्गमोत्तम; स्वयं तवैषा विवरं प्रदास्यति 021a
इमां धरां धारयता त्वया हि मे; महत्प्रियं शेष कृतं भविष्यति 021c
सूत उवाच 022
तथेति कृत्वा विवरं प्रविश्य स; प्रभुर्भुवो भुजगवराग्रजः स्थितः 022a
बिभर्ति देवीं शिरसा महीमिमां; समुद्रनेमिं परिगृह्य सर्वतः 022c
ब्रह्मोवाच 023
शेषोऽसि नागोत्तम धर्मदेवो; महीमिमां धारयसे यदेकः 023a
अनन्तभोगः परिगृह्य सर्वां; यथाहमेवं बलभिद्यथा वा 023c
सूत उवाच 024
अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान् 024a
धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः 024c
सुपर्णं च सखायं वै भगवानमरोत्तमः 025a
प्रादादनन्ताय तदा वैनतेयं पितामहः 025c