68 य इमम्

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

य इमं परमं गुह्यं
मद्-भक्तेष्व् अभिधास्यति
भक्तिं मयि परां कृत्वा
माम् एवैष्यत्य् असंशयः॥18.68॥+++(5)+++


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः