39 यदग्रे चानुबन्धे

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

यद् अग्रे चानुबन्धे च
सुखं मोहनम् आत्मनः।
निद्रालस्य-प्रमादोत्थं
तत् तामसम् उदाहृतम्॥18.39॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः