34 यया तु

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

यया तु धर्म-कामार्थान्
धृत्या धारयतेऽर्जुन।
प्रसङ्गेन फलाकाङ्क्षी
धृतिः सा पार्थ राजसी॥18.34॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः