31 यया धर्ममधर्मम्

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

यया धर्मम् अधर्मं च
कार्यं चाकार्यम् एव च।
अयथावत् प्रजानाति
बुद्धिः सा पार्थ राजसी॥18.31॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः