29 बुद्धेर्भेदन् धृतेश्चैव

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

बुद्धेर् भेदं धृतेश् चैव
गुणतस् त्रिविधं श्रृणु।
प्रोच्यमानम् अशेषेण
पृथक्त्वेन धनञ्जय॥18.29॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः